कवित सवैय भाई गुरुदासः

पुटः - 334


ਨਦੀ ਨਾਵ ਕੋ ਸੰਜੋਗ ਸੁਜਨ ਕੁਟੰਬ ਲੋਗੁ ਮਿਲਿਓ ਹੋਇਗੋ ਸੋਈ ਮਿਲੈ ਆਗੈ ਜਾਇ ਕੈ ।
नदी नाव को संजोग सुजन कुटंब लोगु मिलिओ होइगो सोई मिलै आगै जाइ कै ।

अस्मिन् जगति मित्रैः, परिवारजनैः अन्यैः परिचितैः सह मिलनं अल्पकालं यावत् स्थातुं नौकायाः यात्रिकाणां इव भवति । तस्माद् यद् दानं सत्कर्मणि in. अयं संसारः परे लोके प्राप्स्यति।

ਅਸਨ ਬਸਨ ਧਨ ਸੰਗ ਨ ਚਲਤ ਚਲੇ ਅਰਪੇ ਦੀਜੈ ਧਰਮਸਾਲਾ ਪਹੁਚਾਇ ਕੈ ।
असन बसन धन संग न चलत चले अरपे दीजै धरमसाला पहुचाइ कै ।

अन्नं वस्त्रं धनं च परलोके एकेन सह न गच्छति। यत्किमपि सच्चिदानन्दे गुरुं नियुक्तं तत्तदेव धनं वा अर्जनं वा परं जीवनाय।

ਆਠੋ ਜਾਮ ਸਾਠੋ ਘਰੀ ਨਿਹਫਲ ਮਾਇਆ ਮੋਹ ਸਫਲ ਪਲਕ ਸਾਧ ਸੰਗਤਿ ਸਮਾਇ ਕੈ ।
आठो जाम साठो घरी निहफल माइआ मोह सफल पलक साध संगति समाइ कै ।

माया-प्रेम-कृते च सर्वदा व्यर्थं व्यर्थं किन्तु कतिपय-सेकेण्ड्-मात्रेभ्यः अपि साधु-सङ्गमे आनन्दं प्राप्तुं महती उपलब्धिः उपयोगी च

ਮਲ ਮੂਤ੍ਰ ਧਾਰੀ ਅਉ ਬਿਕਾਰੀ ਨਿਰੰਕਾਰੀ ਹੋਤ ਸਬਦ ਸੁਰਤਿ ਸਾਧਸੰਗ ਲਿਵ ਲਾਇ ਕੈ ।੩੩੪।
मल मूत्र धारी अउ बिकारी निरंकारी होत सबद सुरति साधसंग लिव लाइ कै ।३३४।

गुरुस्य वचनं/उपदेशं मनसा संयोजयित्वा, पवित्रसङ्गतिप्रसादेन च अयं मलिनपूर्णः कुशलः च मानवः गुरुस्य आज्ञाकारी शिष्यः भवति। (३३४) ९.