अस्मिन् जगति मित्रैः, परिवारजनैः अन्यैः परिचितैः सह मिलनं अल्पकालं यावत् स्थातुं नौकायाः यात्रिकाणां इव भवति । तस्माद् यद् दानं सत्कर्मणि in. अयं संसारः परे लोके प्राप्स्यति।
अन्नं वस्त्रं धनं च परलोके एकेन सह न गच्छति। यत्किमपि सच्चिदानन्दे गुरुं नियुक्तं तत्तदेव धनं वा अर्जनं वा परं जीवनाय।
माया-प्रेम-कृते च सर्वदा व्यर्थं व्यर्थं किन्तु कतिपय-सेकेण्ड्-मात्रेभ्यः अपि साधु-सङ्गमे आनन्दं प्राप्तुं महती उपलब्धिः उपयोगी च
गुरुस्य वचनं/उपदेशं मनसा संयोजयित्वा, पवित्रसङ्गतिप्रसादेन च अयं मलिनपूर्णः कुशलः च मानवः गुरुस्य आज्ञाकारी शिष्यः भवति। (३३४) ९.