कवित सवैय भाई गुरुदासः

पुटः - 580


ਜੈਸੇ ਤਿਲ ਪੀੜ ਤੇਲ ਕਾਢੀਅਤ ਕਸਟੁ ਕੈ ਤਾਂ ਤੇ ਹੋਇ ਦੀਪਕ ਜਰਾਏ ਉਜਿਯਾਰੋ ਜੀ ।
जैसे तिल पीड़ तेल काढीअत कसटु कै तां ते होइ दीपक जराए उजियारो जी ।

यथा तैलं बहुप्रयत्नेन निष्कास्य तत्तैलं दीपे निक्षिप्य प्रज्वलितं प्रकाशं प्रसारयति।

ਜੈਸੇ ਰੋਮ ਰੋਮ ਕਰਿ ਕਾਟੀਐ ਅਜਾ ਕੋ ਤਨ ਤਾਂ ਕੀ ਤਾਤ ਬਾਜੈ ਰਾਗ ਰਾਗਨੀ ਸੋ ਪਿਆਰੋ ਜੀ ।
जैसे रोम रोम करि काटीऐ अजा को तन तां की तात बाजै राग रागनी सो पिआरो जी ।

यथा बकस्य मांसं खण्डितं भवति, तस्य आन्तरनिर्मितताराः विविधरागेषु रागं जनयन्ति वाद्ययन्त्रेषु प्रयुज्यन्ते ।

ਜੈਸੇ ਤਉ ਉਟਾਇ ਦਰਪਨ ਕੀਜੈ ਲੋਸਟ ਸੇਤੀ ਤਾਂ ਤੇ ਕਰ ਗਹਿ ਮੁਖ ਦੇਖਤ ਸੰਸਾਰੋ ਜੀ ।
जैसे तउ उटाइ दरपन कीजै लोसट सेती तां ते कर गहि मुख देखत संसारो जी ।

यथा विशेषवालुकापिण्डः द्रवितः काचरूपेण परिणतः भवति तथा च तेषां मुखं द्रष्टुं सर्वं जगत् हस्ते धारयति।

ਤੈਸੇ ਦੂਖ ਭੂਖ ਸੁਧ ਸਾਧਨਾ ਕੈ ਸਾਧ ਭਏ ਤਾ ਹੀ ਤੇ ਜਗਤ ਕੋ ਕਰਤ ਨਿਸਤਾਰੋ ਜੀ ।੫੮੦।
तैसे दूख भूख सुध साधना कै साध भए ता ही ते जगत को करत निसतारो जी ।५८०।

तथा च सर्वेषु दुःखेषु, क्लेशेषु च जीवितः सत्गुरुतः नाम प्राप्य मनः अनुशासितुं तस्य अभ्यासं करोति; तपस्यासिद्ध्या च उच्चगुणपुरुषो भवति। लौकिकं जनान् सच्चे गुरुणा सह सङ्गच्छति।