यथा तैलं बहुप्रयत्नेन निष्कास्य तत्तैलं दीपे निक्षिप्य प्रज्वलितं प्रकाशं प्रसारयति।
यथा बकस्य मांसं खण्डितं भवति, तस्य आन्तरनिर्मितताराः विविधरागेषु रागं जनयन्ति वाद्ययन्त्रेषु प्रयुज्यन्ते ।
यथा विशेषवालुकापिण्डः द्रवितः काचरूपेण परिणतः भवति तथा च तेषां मुखं द्रष्टुं सर्वं जगत् हस्ते धारयति।
तथा च सर्वेषु दुःखेषु, क्लेशेषु च जीवितः सत्गुरुतः नाम प्राप्य मनः अनुशासितुं तस्य अभ्यासं करोति; तपस्यासिद्ध्या च उच्चगुणपुरुषो भवति। लौकिकं जनान् सच्चे गुरुणा सह सङ्गच्छति।