हे ! मित्रं यौवने प्रवेशं कुर्वन् ! सर्वान् अहङ्कारं त्यक्त्वा (विनयस्य) जलं हस्ते गृहीत्वा, भगवतः पतिं सर्वजीवनस्य स्वामीं पूजयित्वा तस्य प्रेम हृदये निक्षिपतु।
काल्पनिकलोक इव इदं रात्रिरूपं जीवनं काल्पनिकं भूत्वा गच्छति। अतः एतत् मानवजन्मम् अमूल्यम् अवसरं मन्यताम् यत् तारकाः भवन्तं भगवन्तं मिलितुं अनुग्रहं कृतवन्तः।
विवाहशय्यायाः पुष्पाणि यथा यथा शुष्कं भवन्ति तथा तथा एकदा गतः अयं अमूल्यः समयः न आगमिष्यति । एकः पुनः पुनः पश्चात्तापं करिष्यति।
हे प्रिय मित्र ! अहं भवन्तं प्रार्थयामि यत् भवन्तः बुद्धिमन्तः एतत् महत्त्वपूर्णं तथ्यं अवगच्छन्तु, यत् सा एव परमसाधकस्त्री अस्ति, या स्वस्य भगवतः प्रेमस्य dejure स्वामिनी भवति, अन्ते च तस्य प्रियः भवति। (६५९) ९.