पतङ्गवत् अहं दीप्तिदृष्टेः उपरि आत्मानं न यजयामि सत्यगुरुः, न च सत्यगुरुवचनस्य सङ्गीतस्य निवासस्य विधिं जानामि यथा मृगस्य आदतिः
यथा पद्मस्य अमृतस्य उन्मत्तः भृङ्गः पुष्पस्य निमीलने प्राणान् नष्टं करोति, परन्तु मया सत्गुरुपादवत् पद्मस्य कृते आत्मनः त्यागः न कृतः, न च बहिः सत्गुरुतः विरहस्य पीडाः मत्स्यः इव ज्ञाताः जलम्;
अधमजातीनां जीवाः एकगुणाधारितप्रेमस्य कारणेन म्रियमाणाः पदानि न पश्चात्तापयन्ति । अहं तु सर्वप्रज्ञाभिः एतेषां सत्त्वानां सदृशं किमपि लक्षणं न वहामि, अहं मम सच्चिदानन्दगुरुजीवानां कृते आत्मनः त्यागं न करोमि;
सतगुरुः शान्ति-शान्ति-सागरः अस्ति किन्तु अहं तस्य समीपे निवसन् अपि शिला इव (यः सत्यगुरुस्य कस्यापि उपदेशेन न्यूनतया प्रभावितः भवति) अस्मि। नरकदूतसदृशस्य पापस्य नाम श्रुत्वा मम लज्जा भवति स्म । (२३) ९.