यथा हस्ते धारितः हीरकः अतीव लघुः इव भासते परन्तु मूल्याङ्कितः विक्रीय च कोषं पूरयति।
यथा व्यक्तिस्य उपरि वहितस्य चेकस्य/ड्राफ्टस्य भारः नास्ति किन्तु परे अन्ते नगदं कृत्वा बहु धनं प्राप्नोति
यथा वटवृक्षस्य बीजम् अत्यल्पं किन्तु रोपिते सति बृहत् वृक्षं भूत्वा सर्वत्र प्रसरति।
तथैव गुरुस्य आज्ञाकारीनां सिक्खानां हृदयेषु सच्चिदानन्दगुरुशिक्षाणां निवासस्य महत्त्वम्। एतत् भगवतः दिव्यं प्राङ्गणं प्राप्ते एव गण्यते। (नामस्य अभ्यासकारिणः तस्य दरबारे सम्मानिताः भवन्ति)। (३७३) ९.