कवित सवैय भाई गुरुदासः

पुटः - 530


ਜੈਸੇ ਅਹਿਨਿਸਿ ਮਦਿ ਰਹਤ ਭਾਂਜਨ ਬਿਖੈ ਜਾਨਤ ਨ ਮਰਮੁ ਕਿਧਉ ਕਵਨ ਪ੍ਰਕਾਰੀ ਹੈ ।
जैसे अहिनिसि मदि रहत भांजन बिखै जानत न मरमु किधउ कवन प्रकारी है ।

यथा मद्यः अहोरात्रौ पुटे तिष्ठति किन्तु सः पुटः/ घटः तस्य लक्षणं न जानाति।

ਜੈਸੇ ਬੇਲੀ ਭਰਿ ਭਰਿ ਬਾਂਟਿ ਦੀਜੀਅਤ ਸਭਾ ਪਾਵਤ ਨ ਭੇਦੁ ਕਛੁ ਬਿਧਿ ਨ ਬੀਚਾਰੀ ਹੈ ।
जैसे बेली भरि भरि बांटि दीजीअत सभा पावत न भेदु कछु बिधि न बीचारी है ।

यथा पार्टीयां मद्यं चषकेषु वितरितं भवति, परन्तु सः चषकः स्वस्य (मद्यस्य) रहस्यं न जानाति न च चिन्तयति।

ਜੈਸੇ ਦਿਨਪ੍ਰਤਿ ਮਦੁ ਬੇਚਤ ਕਲਾਲ ਬੈਠੇ ਮਹਿਮਾ ਨ ਜਾਨਈ ਦਰਬ ਹਿਤਕਾਰੀ ਹੈ ।
जैसे दिनप्रति मदु बेचत कलाल बैठे महिमा न जानई दरब हितकारी है ।

यथा मद्यव्यापारी दिवा सर्वदा मद्यं विक्रयति परन्तु तस्य धनलोभः तस्य मद्यस्य महत्त्वं न जानाति।

ਤੈਸੇ ਗੁਰ ਸਬਦ ਕੇ ਲਿਖਿ ਪੜਿ ਗਾਵਤ ਹੈ ਬਿਰਲੋ ਅੰਮ੍ਰਿਤ ਰਸੁ ਪਦੁ ਅਧਿਕਾਰੀ ਹੈ ।੫੩੦।
तैसे गुर सबद के लिखि पड़ि गावत है बिरलो अंम्रित रसु पदु अधिकारी है ।५३०।

तथैव बहवः गुर शाबादं गुरबाणीं च लिखन्ति, गायन्ति पठन्ति च किन्तु... तेषु दुर्लभः व्यक्तिः तस्मात् दिव्यमृतस्य आनन्दस्य, प्राप्तेः च प्रेम्णः इच्छां धारयति । (५३०) ९.