यथा मद्यः अहोरात्रौ पुटे तिष्ठति किन्तु सः पुटः/ घटः तस्य लक्षणं न जानाति।
यथा पार्टीयां मद्यं चषकेषु वितरितं भवति, परन्तु सः चषकः स्वस्य (मद्यस्य) रहस्यं न जानाति न च चिन्तयति।
यथा मद्यव्यापारी दिवा सर्वदा मद्यं विक्रयति परन्तु तस्य धनलोभः तस्य मद्यस्य महत्त्वं न जानाति।
तथैव बहवः गुर शाबादं गुरबाणीं च लिखन्ति, गायन्ति पठन्ति च किन्तु... तेषु दुर्लभः व्यक्तिः तस्मात् दिव्यमृतस्य आनन्दस्य, प्राप्तेः च प्रेम्णः इच्छां धारयति । (५३०) ९.