कवित सवैय भाई गुरुदासः

पुटः - 523


ਜੈਸੇ ਚੋਰ ਚਾਹੀਐ ਚੜਾਇਓ ਸੂਰੀ ਚਉਬਟਾ ਮੈ ਚੁਹਟੀ ਲਗਾਇ ਛਾਡੀਐ ਤਉ ਕਹਾ ਮਾਰ ਹੈ ।
जैसे चोर चाहीऐ चड़ाइओ सूरी चउबटा मै चुहटी लगाइ छाडीऐ तउ कहा मार है ।

यथा चोरः क्रूसे क्रूसे क्रूसे स्थापनीयः, किन्तु यदि केवलं चिमट्य मुक्तः भवति तर्हि तस्य न दण्डः।

ਖੋਟਸਾਰੀਓ ਨਿਕਾਰਿਓ ਚਾਹੀਐ ਨਗਰ ਹੂੰ ਸੈ ਤਾ ਕੀ ਓਰ ਮੋਰ ਮੁਖ ਬੈਠੇ ਕਹਾ ਆਰ ਹੈ ।
खोटसारीओ निकारिओ चाहीऐ नगर हूं सै ता की ओर मोर मुख बैठे कहा आर है ।

नकलीमुद्रानिर्माता यथा निर्वासयेत्। किन्तु यदि वयं केवलं तस्मात् मुखं निवर्तयामः तर्हि तस्य दण्डः नास्ति,

ਮਹਾਂ ਬਜ੍ਰ ਭਾਰੁ ਡਾਰਿਓ ਚਾਹੀਐ ਜਉ ਹਾਥੀ ਪਰ ਤਾਹਿ ਸਿਰ ਛਾਰ ਕੇ ਉਡਾਏ ਕਹਾਂ ਭਾਰ ਹੈ ।
महां बज्र भारु डारिओ चाहीऐ जउ हाथी पर ताहि सिर छार के उडाए कहां भार है ।

यथा गजः गुरुभारयुक्तः स्यात् किन्तु यदि किञ्चित् रजः एव तस्य उपरि प्रोक्ष्यते तर्हि तस्य भारः नास्ति ।

ਤੈਸੇ ਹੀ ਪਤਤਿ ਪਤਿ ਕੋਟ ਨ ਪਾਸੰਗ ਭਰਿ ਮੋਹਿ ਜਮਡੰਡ ਅਉ ਨਰਕ ਉਪਕਾਰ ਹੈ ।੫੨੩।
तैसे ही पतति पति कोट न पासंग भरि मोहि जमडंड अउ नरक उपकार है ।५२३।

तथा पापानां कोटिः पापानां प्रतिकूलमपि न भवन्ति। किन्तु मां नरकवासेन दण्डं कृत्वा मृत्युदूतेषु न्यस्तं करणं मयि दयां दर्शयति। (५२३) ९.