यथा चोरः क्रूसे क्रूसे क्रूसे स्थापनीयः, किन्तु यदि केवलं चिमट्य मुक्तः भवति तर्हि तस्य न दण्डः।
नकलीमुद्रानिर्माता यथा निर्वासयेत्। किन्तु यदि वयं केवलं तस्मात् मुखं निवर्तयामः तर्हि तस्य दण्डः नास्ति,
यथा गजः गुरुभारयुक्तः स्यात् किन्तु यदि किञ्चित् रजः एव तस्य उपरि प्रोक्ष्यते तर्हि तस्य भारः नास्ति ।
तथा पापानां कोटिः पापानां प्रतिकूलमपि न भवन्ति। किन्तु मां नरकवासेन दण्डं कृत्वा मृत्युदूतेषु न्यस्तं करणं मयि दयां दर्शयति। (५२३) ९.