कवित सवैय भाई गुरुदासः

पुटः - 466


ਜੈਸੇ ਪਤਿਬ੍ਰਤਾ ਪਰ ਪੁਰਖੈ ਨ ਦੇਖਿਓ ਚਾਹੈ ਪੂਰਨ ਪਤਿਬ੍ਰਤਾ ਕੈ ਪਤਿ ਹੀ ਕੈ ਧਿਆਨ ਹੈ ।
जैसे पतिब्रता पर पुरखै न देखिओ चाहै पूरन पतिब्रता कै पति ही कै धिआन है ।

यथा श्रद्धा भार्या परं पुरुषं पश्यितुं न रोचते तथा च निष्कपटः श्रद्धा च भर्तुः मनसि सर्वदा समर्थयति।

ਸਰ ਸਰਿਤਾ ਸਮੁੰਦ੍ਰ ਚਾਤ੍ਰਿਕ ਨ ਚਾਹੈ ਕਾਹੂ ਆਸ ਘਨ ਬੂੰਦ ਪ੍ਰਿਅ ਪ੍ਰਿਅ ਗੁਨ ਗਿਆਨ ਹੈ ।
सर सरिता समुंद्र चात्रिक न चाहै काहू आस घन बूंद प्रिअ प्रिअ गुन गिआन है ।

यथा वर्षपक्षी सरोवरनद्यः समुद्रात् वा जलं न इच्छति, अपितु मेघात् स्वातिबिन्दुं विलपन् एव तिष्ठति।

ਦਿਨਕਰ ਓਰ ਭੋਰ ਚਾਹਤ ਨਹੀ ਚਕੋਰ ਮਨ ਬਚ ਕ੍ਰਮ ਹਿਮਕਰ ਪ੍ਰਿਅ ਪ੍ਰਾਨ ਹੈ ।
दिनकर ओर भोर चाहत नही चकोर मन बच क्रम हिमकर प्रिअ प्रान है ।

यथा रुडी शेल्ड्रेकः सूर्योदयेऽपि सूर्यं पश्यितुं न रोचते यतोहि चन्द्रः सर्वथा तस्य प्रियः अस्ति।

ਤੈਸੇ ਗੁਰਸਿਖ ਆਨ ਦੇਵ ਸੇਵ ਰਹਤਿ ਪੈ ਸਹਜ ਸੁਭਾਵ ਨ ਅਵਗਿਆ ਅਭਮਾਨੁ ਹੈ ।੪੬੬।
तैसे गुरसिख आन देव सेव रहति पै सहज सुभाव न अवगिआ अभमानु है ।४६६।

तथा सच्चिगुरुस्य भक्तः शिष्यः यः स्वप्राणात् प्रियतरं विहाय अन्यं देवं वा देवीं वा न पूजयति-सत्यगुरुः। किन्तु, शान्तावस्थायां स्थित्वा न कस्यचित् अनादरं करोति, न च स्वस्य आधिपत्यस्य दम्भं दर्शयति। (४६६) ९.