यथा श्रद्धा भार्या परं पुरुषं पश्यितुं न रोचते तथा च निष्कपटः श्रद्धा च भर्तुः मनसि सर्वदा समर्थयति।
यथा वर्षपक्षी सरोवरनद्यः समुद्रात् वा जलं न इच्छति, अपितु मेघात् स्वातिबिन्दुं विलपन् एव तिष्ठति।
यथा रुडी शेल्ड्रेकः सूर्योदयेऽपि सूर्यं पश्यितुं न रोचते यतोहि चन्द्रः सर्वथा तस्य प्रियः अस्ति।
तथा सच्चिगुरुस्य भक्तः शिष्यः यः स्वप्राणात् प्रियतरं विहाय अन्यं देवं वा देवीं वा न पूजयति-सत्यगुरुः। किन्तु, शान्तावस्थायां स्थित्वा न कस्यचित् अनादरं करोति, न च स्वस्य आधिपत्यस्य दम्भं दर्शयति। (४६६) ९.