कवित सवैय भाई गुरुदासः

पुटः - 633


ਜੈਸੇ ਰੋਗ ਰੋਗੀ ਕੋ ਦਿਖਾਈਐ ਨ ਬੈਦ ਪ੍ਰਤਿ ਬਿਨ ਉਪਚਾਰ ਛਿਨ ਛਿਨ ਹੁਇ ਅਸਾਧ ਜੀ ।
जैसे रोग रोगी को दिखाईऐ न बैद प्रति बिन उपचार छिन छिन हुइ असाध जी ।

यथा रोगी रोगः यदि वैद्यं न कथितं तर्हि प्रत्येकं क्षणेन चिकित्सायाः परं भवति।

ਜੈਸੇ ਰਿਨ ਦਿਨ ਦਿਨ ਉਦਮ ਅਦਿਆਉ ਬਿਨ ਮੂਲ ਔ ਬਿਆਜ ਬਢੈ ਉਪਜੈ ਬਿਆਧ ਜੀ ।
जैसे रिन दिन दिन उदम अदिआउ बिन मूल औ बिआज बढै उपजै बिआध जी ।

यथा ऋणधनस्य व्याजं प्रतिदिनं वर्धते यदि सिद्धान्तराशिः न प्रत्यागच्छति तर्हि अधिका समस्या भवति ।

ਜੈਸੇ ਸਤ੍ਰ ਸਾਸਨਾ ਸੰਗ੍ਰਾਮੁ ਕਰਿ ਸਾਧੇ ਬਿਨ ਪਲ ਪਲ ਪ੍ਰਬਲ ਹੁਇ ਕਰਤ ਉਪਾਧ ਜੀ ।
जैसे सत्र सासना संग्रामु करि साधे बिन पल पल प्रबल हुइ करत उपाध जी ।

यथा शत्रुः चेतवतः अपि यदि समये न व्यवस्थितः तर्हि प्रतिदिनं तं शक्तिशालिनीं करोति, तथैव एकस्मिन् दिने विद्रोहं उत्थापयितुं शक्नोति।

ਜ੍ਯੌਂ ਜ੍ਯੌਂ ਭੀਜੈ ਕਾਮਰੀ ਤ੍ਯੌਂ ਤ੍ਯੌਂ ਭਾਰੀ ਹੋਤ ਜਾਤ ਬਿਨ ਸਤਿਗੁਰ ਉਰ ਬਸੈ ਅਪਰਾਧ ਜੀ ।੬੩੩।
ज्यौं ज्यौं भीजै कामरी त्यौं त्यौं भारी होत जात बिन सतिगुर उर बसै अपराध जी ।६३३।

तथा सत्यगुरुतः सत्योपदेशं विना पापं प्रमत्तप्रभावितमनुष्यस्य मनसि निवसति। एतत् पापं अधिकं वर्धते यदि न नियन्त्रितम्। (६३३) ९.