यथा रोगी रोगः यदि वैद्यं न कथितं तर्हि प्रत्येकं क्षणेन चिकित्सायाः परं भवति।
यथा ऋणधनस्य व्याजं प्रतिदिनं वर्धते यदि सिद्धान्तराशिः न प्रत्यागच्छति तर्हि अधिका समस्या भवति ।
यथा शत्रुः चेतवतः अपि यदि समये न व्यवस्थितः तर्हि प्रतिदिनं तं शक्तिशालिनीं करोति, तथैव एकस्मिन् दिने विद्रोहं उत्थापयितुं शक्नोति।
तथा सत्यगुरुतः सत्योपदेशं विना पापं प्रमत्तप्रभावितमनुष्यस्य मनसि निवसति। एतत् पापं अधिकं वर्धते यदि न नियन्त्रितम्। (६३३) ९.