कवित सवैय भाई गुरुदासः

पुटः - 588


ਪੇਖਤ ਪੇਖਤ ਜੈਸੇ ਰਤਨ ਪਾਰੁਖੁ ਹੋਤ ਸੁਨਤ ਸੁਨਤ ਜੈਸੇ ਪੰਡਿਤ ਪ੍ਰਬੀਨ ਹੈ ।
पेखत पेखत जैसे रतन पारुखु होत सुनत सुनत जैसे पंडित प्रबीन है ।

यथा रत्नानि पश्यन् अध्ययनं च कुर्वन् रत्नविज्ञानी निपुणः भवति; ज्ञानपूर्णशब्दानां च श्रवणेन चतुरः, बुद्धिमान्, विद्वान् च भवति।

ਸੂੰਘਤ ਸੂੰਘਤ ਸੌਧਾ ਜੈਸੇ ਤਉ ਸੁਬਾਸੀ ਹੋਤ ਗਾਵਤ ਗਾਵਤ ਜੈਸੇ ਗਾਇਨ ਗੁਨੀਨ ਹੈ ।
सूंघत सूंघत सौधा जैसे तउ सुबासी होत गावत गावत जैसे गाइन गुनीन है ।

यथा नानागन्धान् जिघ्राय गन्धकारः भवितुं बहु ज्ञानं लभते, गायनपूर्वाभ्यासं च कृत्वा गायननिपुणः भवति ।

ਲਿਖਤ ਲਿਖਤ ਲੇਖ ਜੈਸੇ ਤਉ ਲੇਖਕ ਹੋਤ ਚਾਖਤ ਚਾਖਤ ਜੈਸੇ ਭੋਗੀ ਰਸੁ ਭੀਨ ਹੈ ।
लिखत लिखत लेख जैसे तउ लेखक होत चाखत चाखत जैसे भोगी रसु भीन है ।

यथा नानाविषयेषु निबन्धलेखानि लिखित्वा लेखकः भवति; नानाभोज्यद्रव्याणां च स्वादनं कृत्वा निपुणः स्वादकः भवति।

ਚਲਤ ਚਲਤ ਜੈਸੇ ਪਹੁਚੈ ਠਿਕਾਨੈ ਜਾਇ ਖੋਜਤ ਖੋਜਤ ਗੁਰ ਸਬਦੁ ਲਿਵਲੀਨ ਹੈ ।੫੮੮।
चलत चलत जैसे पहुचै ठिकानै जाइ खोजत खोजत गुर सबदु लिवलीन है ।५८८।

यथा मार्गे गमनेन कस्मिंश्चित् स्थानं गच्छति, तथैव आध्यात्मिकज्ञानस्य अन्वेषकः सच्चिदानन्दगुरुस्य पादयोः शरणं गच्छति यः तं स्वस्य आत्मनः परिचयं कृत्वा नाम सिमरनस्य अभ्यासं कर्तुं दीक्षयति ततः सः स्वस्य चैतन्यं ठ मध्ये अवशोषयति