यथा रत्नानि पश्यन् अध्ययनं च कुर्वन् रत्नविज्ञानी निपुणः भवति; ज्ञानपूर्णशब्दानां च श्रवणेन चतुरः, बुद्धिमान्, विद्वान् च भवति।
यथा नानागन्धान् जिघ्राय गन्धकारः भवितुं बहु ज्ञानं लभते, गायनपूर्वाभ्यासं च कृत्वा गायननिपुणः भवति ।
यथा नानाविषयेषु निबन्धलेखानि लिखित्वा लेखकः भवति; नानाभोज्यद्रव्याणां च स्वादनं कृत्वा निपुणः स्वादकः भवति।
यथा मार्गे गमनेन कस्मिंश्चित् स्थानं गच्छति, तथैव आध्यात्मिकज्ञानस्य अन्वेषकः सच्चिदानन्दगुरुस्य पादयोः शरणं गच्छति यः तं स्वस्य आत्मनः परिचयं कृत्वा नाम सिमरनस्य अभ्यासं कर्तुं दीक्षयति ततः सः स्वस्य चैतन्यं ठ मध्ये अवशोषयति