क्षीरात् एव दधि, घृतदुग्धं, घृतं, घृतं (स्पष्टं घृतं) इत्यादीनि अनेकानि उत्पादनानि प्राप्यन्ते;
मधुरत्वात् इक्षुः अस्मान् गुडस्य केकं, शर्करा, स्फटिकशर्करा इत्यादयः ददाति;
गोधूमः विविधरूपेण स्वादिष्टव्यञ्जनेषु परिणमति; केचन 'तप्ताः, क्वाथिताः, भृष्टाः वा कीटाः वा;
अग्निजलयोः विशिष्टाः लक्षणाः सन्ति किन्तु यदा अन्ये त्रयः (गोधूमस्य पिष्टं, स्पष्टं घृतं, शर्करा च) तेषां सह सम्मिलिताः भवन्ति तदा करहः परशद् इत्यादि अमृतस्य परिणामः भवति । तथैव गुरुस्य आज्ञाकारीनां निष्ठावान् च सिक्खानां सङ्घरूपेण एकत्र आगमनं विपक्षम्