कवित सवैय भाई गुरुदासः

पुटः - 123


ਏਕ ਹੀ ਗੋਰਸ ਮੈ ਅਨੇਕ ਰਸ ਕੋ ਪ੍ਰਗਾਸ ਦਹਿਓ ਮਹਿਓ ਮਾਖਨੁ ਅਉ ਘ੍ਰਿਤ ਉਨਮਾਨੀਐ ।
एक ही गोरस मै अनेक रस को प्रगास दहिओ महिओ माखनु अउ घ्रित उनमानीऐ ।

क्षीरात् एव दधि, घृतदुग्धं, घृतं, घृतं (स्पष्टं घृतं) इत्यादीनि अनेकानि उत्पादनानि प्राप्यन्ते;

ਏਕ ਹੀ ਉਖਾਰੀ ਮੈ ਮਿਠਾਸ ਕੋ ਨਿਵਾਸ ਗੁੜੁ ਖਾਂਡ ਮਿਸਰੀ ਅਉ ਕਲੀਕੰਦ ਪਹਿਚਾਨੀਐ ।
एक ही उखारी मै मिठास को निवास गुड़ु खांड मिसरी अउ कलीकंद पहिचानीऐ ।

मधुरत्वात् इक्षुः अस्मान् गुडस्य केकं, शर्करा, स्फटिकशर्करा इत्यादयः ददाति;

ਏਕ ਹੀ ਗੇਹੂ ਸੈ ਹੋਤ ਨਾਨਾ ਬਿੰਜਨਾਦ ਸ੍ਵਾਦ ਭੂਨੇ ਭੀਜੇ ਪੀਸੇ ਅਉ ਉਸੇ ਈ ਬਿਬਿਧਾਨੀਐ ।
एक ही गेहू सै होत नाना बिंजनाद स्वाद भूने भीजे पीसे अउ उसे ई बिबिधानीऐ ।

गोधूमः विविधरूपेण स्वादिष्टव्यञ्जनेषु परिणमति; केचन 'तप्ताः, क्वाथिताः, भृष्टाः वा कीटाः वा;

ਪਾਵਕ ਸਲਿਲ ਏਕ ਏਕਹਿ ਗੁਨ ਅਨੇਕ ਪੰਚ ਕੈ ਪੰਚਾਮ੍ਰਤ ਸਾਧਸੰਗੁ ਜਾਨੀਐ ।੧੨੩।
पावक सलिल एक एकहि गुन अनेक पंच कै पंचाम्रत साधसंगु जानीऐ ।१२३।

अग्निजलयोः विशिष्टाः लक्षणाः सन्ति किन्तु यदा अन्ये त्रयः (गोधूमस्य पिष्टं, स्पष्टं घृतं, शर्करा च) तेषां सह सम्मिलिताः भवन्ति तदा करहः परशद् इत्यादि अमृतस्य परिणामः भवति । तथैव गुरुस्य आज्ञाकारीनां निष्ठावान् च सिक्खानां सङ्घरूपेण एकत्र आगमनं विपक्षम्