यथा अस्थिरतरङ्गजले सूर्यस्य चन्द्रस्य वा पूर्णप्रतिबिम्बं द्रष्टुं न शक्यते ।
यथा मलिनदर्पणे उर्वशीं दिव्यां परीमुखस्य सम्पूर्णं सौन्दर्यं द्रष्टुं न शक्यते।
यथा दीपप्रकाशं विना समीपस्थं वस्तु अपि द्रष्टुं न शक्यते । अन्धकारे गृहं चोरप्रवेशभयस्य पार्श्वे भयङ्करं भयङ्करं च दृश्यते।
तथा मम्मोन (माया) अन्धकारे संलग्नं मनः। अज्ञानी मनः सत्यगुरुचिन्तनस्य भगवतः नामध्यानस्य च अद्वितीयं आनन्दं भोक्तुं न शक्नोति। (४९६) ९.