कवित सवैय भाई गुरुदासः

पुटः - 496


ਜੈਸੇ ਤਉ ਚਪਲ ਜਲ ਅੰਤਰ ਨ ਦੇਖੀਅਤਿ ਪੂਰਨੁ ਪ੍ਰਗਾਸ ਪ੍ਰਤਿਬਿੰਬ ਰਵਿ ਸਸਿ ਕੋ ।
जैसे तउ चपल जल अंतर न देखीअति पूरनु प्रगास प्रतिबिंब रवि ससि को ।

यथा अस्थिरतरङ्गजले सूर्यस्य चन्द्रस्य वा पूर्णप्रतिबिम्बं द्रष्टुं न शक्यते ।

ਜੈਸੇ ਤਉ ਮਲੀਨ ਦਰਪਨ ਮੈ ਨ ਦੇਖੀਅਤਿ ਨਿਰਮਲ ਬਦਨ ਸਰੂਪ ਉਰਬਸ ਕੋ ।
जैसे तउ मलीन दरपन मै न देखीअति निरमल बदन सरूप उरबस को ।

यथा मलिनदर्पणे उर्वशीं दिव्यां परीमुखस्य सम्पूर्णं सौन्दर्यं द्रष्टुं न शक्यते।

ਜੈਸੇ ਬਿਨ ਦੀਪ ਨ ਸਮੀਪ ਕੋ ਬਿਲੋਕੀਅਤੁ ਭਵਨ ਭਇਆਨ ਅੰਧਕਾਰ ਤ੍ਰਾਸ ਤਸ ਕੋ ।
जैसे बिन दीप न समीप को बिलोकीअतु भवन भइआन अंधकार त्रास तस को ।

यथा दीपप्रकाशं विना समीपस्थं वस्तु अपि द्रष्टुं न शक्यते । अन्धकारे गृहं चोरप्रवेशभयस्य पार्श्वे भयङ्करं भयङ्करं च दृश्यते।

ਤੈਸੇ ਮਾਇਆ ਧਰਮ ਅਧਮ ਅਛਾਦਿਓ ਮਨੁ ਸਤਿਗੁਰ ਧਿਆਨ ਸੁਖ ਨਾਨ ਪ੍ਰੇਮ ਰਸ ਕੋ ।੪੯੬।
तैसे माइआ धरम अधम अछादिओ मनु सतिगुर धिआन सुख नान प्रेम रस को ।४९६।

तथा मम्मोन (माया) अन्धकारे संलग्नं मनः। अज्ञानी मनः सत्यगुरुचिन्तनस्य भगवतः नामध्यानस्य च अद्वितीयं आनन्दं भोक्तुं न शक्नोति। (४९६) ९.