कवित सवैय भाई गुरुदासः

पुटः - 310


ਜੈਸੇ ਬੋਝ ਭਰੀ ਨਾਵ ਆਂਗੁਰੀ ਦੁਇ ਬਾਹਰਿ ਹੁਇ ਪਾਰ ਪਰੈ ਪੂਰ ਸਬੈ ਕੁਸਲ ਬਿਹਾਤ ਹੈ ।
जैसे बोझ भरी नाव आंगुरी दुइ बाहरि हुइ पार परै पूर सबै कुसल बिहात है ।

पूर्णभारयुक्ता नौका जलस्तरात् उपरि अङ्गुलीद्वयाधिकं न तिष्ठति । यदा सर्वे यात्रिकाः अन्यतटे/तटे अवतरितुं समर्थाः भवन्ति तदा सर्वे आनन्दिताः भवन्ति;

ਜੈਸੇ ਏਕਾਹਾਰੀ ਏਕ ਘਰੀ ਪਾਕਸਾਲਾ ਬੈਠਿ ਭੋਜਨ ਕੈ ਬਿੰਜਨ ਸ੍ਵਾਦਿ ਕੇ ਅਘਾਤ ਹੈ ।
जैसे एकाहारी एक घरी पाकसाला बैठि भोजन कै बिंजन स्वादि के अघात है ।

यथा २४ घण्टेषु एकवारं भोजनं खादन् (यद्यपि क्षुधार्तः) सः पाकशालायां यत्र भोजनं सज्जं भवति तत्र कदाचित् व्यतीतवान् तदा स्वस्य क्षुधां तृप्तं अनुभवति

ਜੈਸੇ ਰਾਜ ਦੁਆਰ ਜਾਇ ਕਰਤ ਜੁਹਾਰ ਜਨ ਏਕ ਘਰੀ ਪਾਛੈ ਦੇਸ ਭੋਗਤਾ ਹੁਇ ਖਾਤ ਹੈ ।
जैसे राज दुआर जाइ करत जुहार जन एक घरी पाछै देस भोगता हुइ खात है ।

यथा भृत्यः राज्ञः स्वामिनः वा द्वारे बहु आदरं दर्शयति, पश्चात् च स्वयं गृहस्वामी भूत्वा स्वसेवाफलं लभते ।

ਆਠ ਹੀ ਪਹਰ ਸਾਠਿ ਘਰੀ ਮੈ ਜਉ ਏਕ ਘਰੀ ਸਾਧ ਸਮਾਗਮੁ ਕਰੈ ਨਿਜ ਘਰ ਜਾਤ ਹੈ ।੩੧੦।
आठ ही पहर साठि घरी मै जउ एक घरी साध समागमु करै निज घर जात है ।३१०।

तथैव यदि कश्चन व्यक्तिः २४ घण्टाभ्यः (२४ घण्टा=६० घण्टाः) एकस्य प्रहरस्य कृते भगवतः नामस्य नित्यं ध्यानं कुर्वतां पवित्रपुरुषाणां सङ्गतिं करोति तर्हि सः स्वस्य आत्मनः अन्तः विश्रामं कर्तुं समर्थः भवति तथा च क्रमेण ईश्वरस्य साक्षात्कारं करिष्यति स्म। (३१०) ९.