पूर्णभारयुक्ता नौका जलस्तरात् उपरि अङ्गुलीद्वयाधिकं न तिष्ठति । यदा सर्वे यात्रिकाः अन्यतटे/तटे अवतरितुं समर्थाः भवन्ति तदा सर्वे आनन्दिताः भवन्ति;
यथा २४ घण्टेषु एकवारं भोजनं खादन् (यद्यपि क्षुधार्तः) सः पाकशालायां यत्र भोजनं सज्जं भवति तत्र कदाचित् व्यतीतवान् तदा स्वस्य क्षुधां तृप्तं अनुभवति
यथा भृत्यः राज्ञः स्वामिनः वा द्वारे बहु आदरं दर्शयति, पश्चात् च स्वयं गृहस्वामी भूत्वा स्वसेवाफलं लभते ।
तथैव यदि कश्चन व्यक्तिः २४ घण्टाभ्यः (२४ घण्टा=६० घण्टाः) एकस्य प्रहरस्य कृते भगवतः नामस्य नित्यं ध्यानं कुर्वतां पवित्रपुरुषाणां सङ्गतिं करोति तर्हि सः स्वस्य आत्मनः अन्तः विश्रामं कर्तुं समर्थः भवति तथा च क्रमेण ईश्वरस्य साक्षात्कारं करिष्यति स्म। (३१०) ९.