कवित सवैय भाई गुरुदासः

पुटः - 377


ਤੀਰਥ ਮਜਨ ਕਰਬੈ ਕੋ ਹੈ ਇਹੈ ਗੁਨਾਉ ਨਿਰਮਲ ਤਨ ਤ੍ਰਿਖਾ ਤਪਤਿ ਨਿਵਾਰੀਐ ।
तीरथ मजन करबै को है इहै गुनाउ निरमल तन त्रिखा तपति निवारीऐ ।

तीर्थस्थानेषु स्नानस्य महत्त्वम् अस्ति यत् शरीरं स्वच्छं भवति, सर्वकाम-आकर्षण-रहितं च भवति ।

ਦਰਪਨ ਦੀਪ ਕਰ ਗਹੇ ਕੋ ਇਹੈ ਗੁਨਾਉ ਪੇਖਤ ਚਿਹਨ ਮਗ ਸੁਰਤਿ ਸੰਮਾਰੀਐ ।
दरपन दीप कर गहे को इहै गुनाउ पेखत चिहन मग सुरति संमारीऐ ।

दर्पणस्य हस्ते धारयित्वा विशेषतानां आकारः, शरीरस्य संरचना च दृश्यते । दीपं हस्ते वहन् गच्छन् मार्गस्य विषये अवगतः भवति ।

ਭੇਟਤ ਭਤਾਰ ਨਾਰਿ ਕੋ ਇਹੈ ਗੁਨਾਉ ਸ੍ਵਾਂਤਬੂੰਦ ਸੀਪ ਗਤਿ ਲੈ ਗਰਬ ਪ੍ਰਤਿਪਾਰੀਐ ।
भेटत भतार नारि को इहै गुनाउ स्वांतबूंद सीप गति लै गरब प्रतिपारीऐ ।

पतिपत्न्ययोः संयोगः मुक्तारूपेण विकसितस्य सीपस्य पतति स्वातिबिन्दुः इव भवति। भार्या गर्भवती भवति गर्भे मुक्तारूपं बालकं पालयति ।

ਤੈਸੇ ਗੁਰ ਚਰਨਿ ਸਰਨਿ ਕੋ ਇਹੈ ਗੁਨਾਉ ਗੁਰ ਉਪਦੇਸ ਕਰਿ ਹਾਰੁ ਉਰਿ ਧਾਰੀਐ ।੩੭੭।
तैसे गुर चरनि सरनि को इहै गुनाउ गुर उपदेस करि हारु उरि धारीऐ ।३७७।

तथा च सच्चिगुरुं शरणं कृत्वा तस्मात् दीक्षां प्राप्य शिष्यः सच्चिद्गुरुशिक्षां हृदये स्वीकरोति तदनुगुणं जीवनं यापयति। (३७७) ९.