तीर्थस्थानेषु स्नानस्य महत्त्वम् अस्ति यत् शरीरं स्वच्छं भवति, सर्वकाम-आकर्षण-रहितं च भवति ।
दर्पणस्य हस्ते धारयित्वा विशेषतानां आकारः, शरीरस्य संरचना च दृश्यते । दीपं हस्ते वहन् गच्छन् मार्गस्य विषये अवगतः भवति ।
पतिपत्न्ययोः संयोगः मुक्तारूपेण विकसितस्य सीपस्य पतति स्वातिबिन्दुः इव भवति। भार्या गर्भवती भवति गर्भे मुक्तारूपं बालकं पालयति ।
तथा च सच्चिगुरुं शरणं कृत्वा तस्मात् दीक्षां प्राप्य शिष्यः सच्चिद्गुरुशिक्षां हृदये स्वीकरोति तदनुगुणं जीवनं यापयति। (३७७) ९.