कवित सवैय भाई गुरुदासः

पुटः - 623


ਨਿੰਦ੍ਰਾ ਮੈ ਕਹਾ ਧਉ ਜਾਇ ਖੁਧਯਾ ਮੈ ਕਹਾ ਧਉ ਖਾਇ ਤ੍ਰਿਖਾ ਮੈ ਕਹਾ ਜਰਾਇ ਕਹਾ ਜਲ ਪਾਨ ਹੈ ।
निंद्रा मै कहा धउ जाइ खुधया मै कहा धउ खाइ त्रिखा मै कहा जराइ कहा जल पान है ।

सुप्तः पुरुषः कुत्र प्राप्नोति ? बुभुक्षितः कथं खादति ? यदा तृष्णा प्रज्वलति तदा कथं तर्पयति ? सेवितं च जलं कुत्र शान्ततां जनयति ?

ਹਸਨ ਰੋਵਨ ਕਹਾ ਕਹਾ ਪੁਨ ਚਿੰਤਾ ਚਾਉ ਕਹਾਂ ਭਯ ਭਾਉ ਭੀਰ ਕਹਾ ਧਉ ਭਯਾਨ ਹੈ ।
हसन रोवन कहा कहा पुन चिंता चाउ कहां भय भाउ भीर कहा धउ भयान है ।

कथं रोदिति हसति वा ? अथ किं चिन्ता हर्षः उल्लासः वा ? भयं किम् प्रेम च किम्? कायरता किम् कियत्पर्यन्तं घोरत्वं च।

ਹਿਚਕੀ ਡਕਾਰ ਔ ਖੰਘਾਰ ਜੰਮਹਾਈ ਛੀਕ ਅਪਸਰ ਗਾਤ ਖੁਜਲਾਤ ਕਹਾ ਆਨ ਹੈ ।
हिचकी डकार औ खंघार जंमहाई छीक अपसर गात खुजलात कहा आन है ।

हिचकी, कफः, जृम्भणं, श्वासः, वातस्य गमनम्, शरीरस्य खरचनम् इत्यादयः बहवः तादृशाः कुत्र कथं च भवन्ति ।

ਕਾਮ ਕ੍ਰੋਧ ਲੋਭ ਮੋਹ ਅਹੰਮੇਵ ਟੇਵ ਕਹਾਂ ਸਤ ਔ ਸੰਤੋਖ ਦਯਾ ਧਰਮ ਨ ਜਾਨ ਹੈ ।੬੨੩।
काम क्रोध लोभ मोह अहंमेव टेव कहां सत औ संतोख दया धरम न जान है ।६२३।

कामक्रोधलोभसक्तिदर्पस्य का स्वरूपम् । तथा सत्यसन्तुष्टिः दयाधर्मस्य च वास्तविकता ज्ञातुं न शक्यते। (६२३) ९.