सुप्तः पुरुषः कुत्र प्राप्नोति ? बुभुक्षितः कथं खादति ? यदा तृष्णा प्रज्वलति तदा कथं तर्पयति ? सेवितं च जलं कुत्र शान्ततां जनयति ?
कथं रोदिति हसति वा ? अथ किं चिन्ता हर्षः उल्लासः वा ? भयं किम् प्रेम च किम्? कायरता किम् कियत्पर्यन्तं घोरत्वं च।
हिचकी, कफः, जृम्भणं, श्वासः, वातस्य गमनम्, शरीरस्य खरचनम् इत्यादयः बहवः तादृशाः कुत्र कथं च भवन्ति ।
कामक्रोधलोभसक्तिदर्पस्य का स्वरूपम् । तथा सत्यसन्तुष्टिः दयाधर्मस्य च वास्तविकता ज्ञातुं न शक्यते। (६२३) ९.