कवित सवैय भाई गुरुदासः

पुटः - 314


ਆਂਧਰੇ ਕਉ ਸਬਦ ਸੁਰਤਿ ਕਰ ਚਰ ਟੇਕ ਬਹਰੈ ਚਰਨ ਕਰ ਦ੍ਰਿਸਟਿ ਸਬਦ ਹੈ ।
आंधरे कउ सबद सुरति कर चर टेक बहरै चरन कर द्रिसटि सबद है ।

अन्धस्य शब्दानां समर्थनं भवति, श्रवणक्षमता, हस्तपादयोः । बधिरस्य हस्तपादयोः, नेत्रदर्शनस्य, वचनस्य च बहु आश्रयः भवति ।

ਗੂੰਗੈ ਟੇਕ ਚਰ ਕਰ ਦ੍ਰਿਸਟਿ ਸਬਦ ਸੁਰਤਿ ਲਿਵ ਲੂਲੇ ਟੇਕ ਦ੍ਰਿਸਟਿ ਸਬਦ ਸ੍ਰੁਤਿ ਪਦ ਹੈ ।
गूंगै टेक चर कर द्रिसटि सबद सुरति लिव लूले टेक द्रिसटि सबद स्रुति पद है ।

मूकस्य श्रवणार्थं कर्णसमर्थनं भवति, पादाः, हस्तदृष्टिः चक्षुषः। हस्तहीनः नेत्रवाक्, श्रवणं, पादं च बहु अवलम्बते ।

ਪਾਗੁਰੇ ਕਉ ਟੇਕ ਦ੍ਰਿਸਟਿ ਸਬਦ ਸੁਰਤਿ ਕਰ ਟੇਕ ਏਕ ਏਕ ਅੰਗ ਹੀਨ ਦੀਨਤਾ ਅਛਦ ਹੈ ।
पागुरे कउ टेक द्रिसटि सबद सुरति कर टेक एक एक अंग हीन दीनता अछद है ।

पङ्गुः पादहीनः वा चक्षुषः दर्शनं वाक्, श्रवणसामर्थ्यं, हस्तप्रयोगं च अवलम्बते । एकस्य अङ्गस्य वा संकायस्य वा क्षमतायुक्ता अपि अन्येषां आश्रयः गुप्तः एव तिष्ठति ।

ਅੰਧ ਗੁੰਗ ਸੁੰਨ ਪੰਗ ਲੁੰਜ ਦੁਖ ਪੁੰਜ ਮਮ ਅੰਤਰ ਕੇ ਅੰਤਰਜਾਮੀ ਪਰਬੀਨ ਸਦ ਹੈ ।੩੧੪।
अंध गुंग सुंन पंग लुंज दुख पुंज मम अंतर के अंतरजामी परबीन सद है ।३१४।

अहं तु अन्धः मूकः बधिरः हस्तपादः अपाङ्गः दुःखराशिः। ० मम सच्चे प्रभुः! त्वं मम सर्वेषां सहजदुःखानां बुद्धिमान् सम्पूर्णतया सूचितः। 0 मम भगवन् दयालुः भूत्वा सर्वदुःखानि हरतु । (३१४) ९.