अन्धस्य शब्दानां समर्थनं भवति, श्रवणक्षमता, हस्तपादयोः । बधिरस्य हस्तपादयोः, नेत्रदर्शनस्य, वचनस्य च बहु आश्रयः भवति ।
मूकस्य श्रवणार्थं कर्णसमर्थनं भवति, पादाः, हस्तदृष्टिः चक्षुषः। हस्तहीनः नेत्रवाक्, श्रवणं, पादं च बहु अवलम्बते ।
पङ्गुः पादहीनः वा चक्षुषः दर्शनं वाक्, श्रवणसामर्थ्यं, हस्तप्रयोगं च अवलम्बते । एकस्य अङ्गस्य वा संकायस्य वा क्षमतायुक्ता अपि अन्येषां आश्रयः गुप्तः एव तिष्ठति ।
अहं तु अन्धः मूकः बधिरः हस्तपादः अपाङ्गः दुःखराशिः। ० मम सच्चे प्रभुः! त्वं मम सर्वेषां सहजदुःखानां बुद्धिमान् सम्पूर्णतया सूचितः। 0 मम भगवन् दयालुः भूत्वा सर्वदुःखानि हरतु । (३१४) ९.