सत्यगुरुस्य क्षणिकदृष्टिः सच्चिगुरुस्य पत्नीसदृशस्य सिक्खस्य मुखस्य उपरि अतीव आकर्षकं आनन्ददायकं च रूपं आनयति। सा (सिख) तदा विस्मयकारी सुन्दरी नायिका इति गौरवं प्राप्नोति।
सत्यगुरुणा अनुग्रहस्य दृष्टिपातेन सच्चिगुरुस्य नेत्रेषु लघुकृष्णबिन्दुः पत्नीसदृशस्य सिक्खस्य मुखस्य उपरि तिलं त्यजति। एतादृशः तिलः पत्नीसदृशस्य सिक्खस्य सौन्दर्यं अधिकं वर्धयति।
तस्य तिलस्य छायायां जगतः सौन्दर्यं निगूढं भवति, तस्य तिलस्य महिमां लोभयितुं कोटिजनाः उत्सुकतापूर्वकं इच्छन्ति।
सत्यगुरुस्य दयालुदृष्टेः आभासं पत्नीसदृशः सिक्खः या अनुग्रहं प्राप्नोति, सा तां कोटिकोटिआकाशप्रदेशानां स्वामिनः दासीं करोति। तस्य तिलस्य कारणात् सा अन्यान् सर्वान् साधकभार्यान् सौन्दर्येन अतिक्रमयति । तस्याः सङ्गतिं कोऽपि कर्तुं न शक्नोति। (२०४) ९.