कवित सवैय भाई गुरुदासः

पुटः - 204


ਕਿੰਚਤ ਕਟਾਛ ਕ੍ਰਿਪਾ ਬਦਨ ਅਨੂਪ ਰੂਪ ਅਤਿ ਅਸਚਰਜ ਮੈ ਨਾਇਕ ਕਹਾਈ ਹੈ ।
किंचत कटाछ क्रिपा बदन अनूप रूप अति असचरज मै नाइक कहाई है ।

सत्यगुरुस्य क्षणिकदृष्टिः सच्चिगुरुस्य पत्नीसदृशस्य सिक्खस्य मुखस्य उपरि अतीव आकर्षकं आनन्ददायकं च रूपं आनयति। सा (सिख) तदा विस्मयकारी सुन्दरी नायिका इति गौरवं प्राप्नोति।

ਲੋਚਨ ਕੀ ਪੁਤਰੀ ਮੈ ਤਨਕ ਤਾਰਕਾ ਸਿਆਮ ਤਾ ਕੋ ਪ੍ਰਤਿਬਿੰਬ ਤਿਲ ਬਨਿਤਾ ਬਨਾਈ ਹੈ ।
लोचन की पुतरी मै तनक तारका सिआम ता को प्रतिबिंब तिल बनिता बनाई है ।

सत्यगुरुणा अनुग्रहस्य दृष्टिपातेन सच्चिगुरुस्य नेत्रेषु लघुकृष्णबिन्दुः पत्नीसदृशस्य सिक्खस्य मुखस्य उपरि तिलं त्यजति। एतादृशः तिलः पत्नीसदृशस्य सिक्खस्य सौन्दर्यं अधिकं वर्धयति।

ਕੋਟਨਿ ਕੋਟਾਨਿ ਛਬਿ ਤਿਲ ਛਿਪਤ ਛਾਹ ਕੋਟਨਿ ਕੋਟਾਨਿ ਸੋਭ ਲੋਭ ਲਲਚਾਈ ਹੈ ।
कोटनि कोटानि छबि तिल छिपत छाह कोटनि कोटानि सोभ लोभ ललचाई है ।

तस्य तिलस्य छायायां जगतः सौन्दर्यं निगूढं भवति, तस्य तिलस्य महिमां लोभयितुं कोटिजनाः उत्सुकतापूर्वकं इच्छन्ति।

ਕੋਟਿ ਬ੍ਰਹਮੰਡ ਕੇ ਨਾਇਕ ਕੀ ਨਾਇਕਾ ਭਈ ਤਿਲ ਕੇ ਤਿਲਕ ਸਰਬ ਨਾਇਕਾ ਮਿਟਾਈ ਹੈ ।੨੦੪।
कोटि ब्रहमंड के नाइक की नाइका भई तिल के तिलक सरब नाइका मिटाई है ।२०४।

सत्यगुरुस्य दयालुदृष्टेः आभासं पत्नीसदृशः सिक्खः या अनुग्रहं प्राप्नोति, सा तां कोटिकोटिआकाशप्रदेशानां स्वामिनः दासीं करोति। तस्य तिलस्य कारणात् सा अन्यान् सर्वान् साधकभार्यान् सौन्दर्येन अतिक्रमयति । तस्याः सङ्गतिं कोऽपि कर्तुं न शक्नोति। (२०४) ९.