कवित सवैय भाई गुरुदासः

पुटः - 368


ਜੈਸੇ ਫੂਲ ਫੂਲੇ ਤੇਤੇ ਫਲ ਨ ਲਾਗੈ ਦ੍ਰੁਮ ਲਾਗਤ ਜਿਤੇਕੁ ਪਰਪਕ ਨ ਸਕਲ ਹੈ ।
जैसे फूल फूले तेते फल न लागै द्रुम लागत जितेकु परपक न सकल है ।

वृक्षे ये पुष्पाणि प्रफुल्लितानि तानि सर्वाणि फलानि न ददति । यानि च फलानि दृश्यन्ते, तानि अन्ते भक्षणार्थं पक्वानि न कुर्वन्तु।

ਜੇਤੇ ਸੁਤ ਜਨਮਤ ਜੀਅਤ ਨ ਰਹੈ ਨ ਤੇਤੇ ਜੀਅਤ ਹੈ ਜੇਤੇ ਤੇਤੇ ਕੁਲ ਨ ਕਮਲ ਹੈਂ ।
जेते सुत जनमत जीअत न रहै न तेते जीअत है जेते तेते कुल न कमल हैं ।

पुत्राः जायन्ते सर्वे जीवितुं न जीवन्ति किन्तु ये जीवन्ति ते कुलस्य नाम यशः च न आनयन्ति।

ਦਲ ਮਿਲ ਜਾਤ ਜੇਤੇ ਸੁਭਟ ਨ ਹੋਇ ਤੇਤੇ ਜੇਤਕ ਸੁਭਟ ਜੂਝ ਮਰਤ ਨ ਥਲ ਹੈਂ ।
दल मिल जात जेते सुभट न होइ तेते जेतक सुभट जूझ मरत न थल हैं ।

ये सेनायास्ते सर्वे न वीरसैनिकाः | ये च शूरा योद्धा न म्रियन्ते युद्धे युद्धे |

ਆਰਸੀ ਜੁਗਤਿ ਗੁਰ ਸਿਖ ਸਭ ਹੀ ਕਹਾਵੈ ਪਾਵਕ ਪ੍ਰਗਾਸ ਭਏ ਵਿਰਲੇ ਅਚਲ ਹੈਂ ।੩੬੮।
आरसी जुगति गुर सिख सभ ही कहावै पावक प्रगास भए विरले अचल हैं ।३६८।

अङ्गुलीवलयस्य अन्तः निहितः काचः अग्निसमीपं आनीतः सति स्फुटति परन्तु वास्तविकः शिला अप्रभावितः भवति । तथैव वास्तविकशिला इव सर्वे सिक्खाः इति प्रसिद्धाः परन्तु कतिपये लक्षणानाम् माध्यमेन स्थापिते सति वास्तविकाः उद्भवन्ति। (३६८) ९.