वृक्षे ये पुष्पाणि प्रफुल्लितानि तानि सर्वाणि फलानि न ददति । यानि च फलानि दृश्यन्ते, तानि अन्ते भक्षणार्थं पक्वानि न कुर्वन्तु।
पुत्राः जायन्ते सर्वे जीवितुं न जीवन्ति किन्तु ये जीवन्ति ते कुलस्य नाम यशः च न आनयन्ति।
ये सेनायास्ते सर्वे न वीरसैनिकाः | ये च शूरा योद्धा न म्रियन्ते युद्धे युद्धे |
अङ्गुलीवलयस्य अन्तः निहितः काचः अग्निसमीपं आनीतः सति स्फुटति परन्तु वास्तविकः शिला अप्रभावितः भवति । तथैव वास्तविकशिला इव सर्वे सिक्खाः इति प्रसिद्धाः परन्तु कतिपये लक्षणानाम् माध्यमेन स्थापिते सति वास्तविकाः उद्भवन्ति। (३६८) ९.