कवित सवैय भाई गुरुदासः

पुटः - 92


ਚਰਨ ਕਮਲ ਮਕਰੰਦ ਰਸ ਲੁਭਿਤ ਹੁਇ ਸਹਜ ਸਮਾਧਿ ਸੁਖ ਸੰਪਟ ਸਮਾਨੇ ਹੈ ।
चरन कमल मकरंद रस लुभित हुइ सहज समाधि सुख संपट समाने है ।

सतगुरुजीस्य सच्चिदानन्दसेवकत्वेन, सच्चिगुरुपादरजःसुगन्धप्रियं स्थित्वा, नित्यचिन्तनेन च सिक्खः आध्यात्मिकशान्तिं व्याप्नोति।

ਭੈਜਲ ਭਇਆਨਕ ਲਹਰਿ ਨ ਬਿਆਪਿ ਸਕੈ ਦੁਬਿਧਾ ਨਿਵਾਰਿ ਏਕ ਟੇਕ ਠਹਰਾਨੇ ਹੈ ।
भैजल भइआनक लहरि न बिआपि सकै दुबिधा निवारि एक टेक ठहराने है ।

गुरु-चेतनः कदापि काम-आशा-भयानक-लौकिक-तरङ्गैः प्रभावितः न भवति। द्वन्द्वं सर्वं नाशयित्वा भगवतः शरणं गतः इति स्मृतः ।

ਦ੍ਰਿਸਟਿ ਸਬਦ ਸੁਰਤਿ ਬਰਜਿ ਬਿਸਰਜਤ ਪ੍ਰੇਮ ਨੇਮ ਬਿਸਮ ਬਿਸ੍ਵਾਸ ਉਰ ਆਨੇ ਹੈ ।
द्रिसटि सबद सुरति बरजि बिसरजत प्रेम नेम बिसम बिस्वास उर आने है ।

दोषाभ्यां दूरं नेत्रं निन्दां स्तुतिं च निमीलितं कर्णं च करोति। नाम सिमरन् इत्यत्र नित्यं लीनः सः भगवतः आकाशीयं विश्वासं मनसि आकर्षयति।

ਜੀਵਨ ਮੁਕਤਿ ਜਗਜੀਵਨ ਜੀਵਨ ਮੂਲ ਆਪਾ ਖੋਇ ਹੋਇ ਅਪਰੰਪਰ ਪਰਾਨੈ ਹੈ ।੯੨।
जीवन मुकति जगजीवन जीवन मूल आपा खोइ होइ अपरंपर परानै है ।९२।

मुक्तः गुरुचेतनः सिक्खः स्वस्य सर्वान् अहंकारं त्यक्त्वा अनन्तस्य भगवतः भक्तः भवति, जगतः निर्माता, तस्मिन् सर्वजीवनस्य स्रोतः च भवति। (९२) ९.