सतगुरुजीस्य सच्चिदानन्दसेवकत्वेन, सच्चिगुरुपादरजःसुगन्धप्रियं स्थित्वा, नित्यचिन्तनेन च सिक्खः आध्यात्मिकशान्तिं व्याप्नोति।
गुरु-चेतनः कदापि काम-आशा-भयानक-लौकिक-तरङ्गैः प्रभावितः न भवति। द्वन्द्वं सर्वं नाशयित्वा भगवतः शरणं गतः इति स्मृतः ।
दोषाभ्यां दूरं नेत्रं निन्दां स्तुतिं च निमीलितं कर्णं च करोति। नाम सिमरन् इत्यत्र नित्यं लीनः सः भगवतः आकाशीयं विश्वासं मनसि आकर्षयति।
मुक्तः गुरुचेतनः सिक्खः स्वस्य सर्वान् अहंकारं त्यक्त्वा अनन्तस्य भगवतः भक्तः भवति, जगतः निर्माता, तस्मिन् सर्वजीवनस्य स्रोतः च भवति। (९२) ९.