कवित सवैय भाई गुरुदासः

पुटः - 43


ਕਿੰਚਤ ਕਟਾਛ ਦਿਬਿ ਦੇਹ ਦਿਬਿ ਦ੍ਰਿਸਟਿ ਹੁਇ ਦਿਬਿ ਜੋਤਿ ਕੋ ਧਿਆਨੁ ਦਿਬਿ ਦ੍ਰਿਸਟਾਤ ਕੈ ।
किंचत कटाछ दिबि देह दिबि द्रिसटि हुइ दिबि जोति को धिआनु दिबि द्रिसटात कै ।

सतगुरुस्य केवलं क्षुद्रदृष्ट्या गुरुस्य शिष्यस्य शरीरं रूपं च दिव्यं भवति। ततः सः परितः भगवतः सान्निध्यं द्रष्टुं आरभते।

ਸਬਦ ਬਿਬੇਕ ਟੇਕ ਪ੍ਰਗਟ ਹੁਇ ਗੁਰਮਤਿ ਅਨਹਦ ਗੰਮਿ ਉਨਮਨੀ ਕੋ ਮਤਾਤ ਕੈ ।
सबद बिबेक टेक प्रगट हुइ गुरमति अनहद गंमि उनमनी को मतात कै ।

गुरशाबादस्य (गुरुवचनस्य) ध्यानं कृत्वा तस्य शरणं स्वीकृत्य गुरुस्य उपदेशाः तस्मै प्रकटिताः भवन्ति। दिव्यशब्दस्य अप्रहृतरागश्रवणावस्थां प्राप्य उच्चतरसमतावस्थायाः आनन्दं भुङ्क्ते ।

ਗਿਆਨ ਧਿਆਨ ਕਰਨੀ ਕੈ ਉਪਜਤ ਪ੍ਰੇਮ ਰਸੁ ਗੁਰਮੁਖਿ ਸੁਖ ਪ੍ਰੇਮ ਨੇਮ ਨਿਜ ਕ੍ਰਾਤਿ ਕੈ ।
गिआन धिआन करनी कै उपजत प्रेम रसु गुरमुखि सुख प्रेम नेम निज क्राति कै ।

सच्चिगुरुस्य ज्ञाने एकाग्रतां कृत्वा तस्य उपदेशं श्रुत्वा चिन्तनस्य अभ्यासं कृत्वा तस्य आज्ञानुसारं जीवनं जीवितुं प्रेमभावः वर्धते, प्रफुल्लितः च भवति। इदं च प्रेमजीवनं जीवितुं गुरु-चेतनः पुरुषः रेडियों साक्षात्करोति

ਚਰਨ ਕਮਲ ਦਲ ਸੰਪਟ ਮਧੁਪ ਗਤਿ ਸਹਜ ਸਮਾਧਿ ਮਧ ਪਾਨ ਪ੍ਰਾਨ ਸਾਂਤਿ ਕੈ ।੪੩।
चरन कमल दल संपट मधुप गति सहज समाधि मध पान प्रान सांति कै ।४३।

यथा भृङ्गः अमृतं पिबन् कमलपुष्पस्य पेटीसदृशेषु पल्लवेषु निरुद्धः भूत्वा दिव्यं आनन्दं प्राप्नोति, तथैव स्वजीवनस्य आध्यात्मिकशान्तिं दातुं सच्चः साधकः गुरुपादकमलसदृशान् आज्ञापयति, पिबति च गभीरेण सह