सतगुरुस्य केवलं क्षुद्रदृष्ट्या गुरुस्य शिष्यस्य शरीरं रूपं च दिव्यं भवति। ततः सः परितः भगवतः सान्निध्यं द्रष्टुं आरभते।
गुरशाबादस्य (गुरुवचनस्य) ध्यानं कृत्वा तस्य शरणं स्वीकृत्य गुरुस्य उपदेशाः तस्मै प्रकटिताः भवन्ति। दिव्यशब्दस्य अप्रहृतरागश्रवणावस्थां प्राप्य उच्चतरसमतावस्थायाः आनन्दं भुङ्क्ते ।
सच्चिगुरुस्य ज्ञाने एकाग्रतां कृत्वा तस्य उपदेशं श्रुत्वा चिन्तनस्य अभ्यासं कृत्वा तस्य आज्ञानुसारं जीवनं जीवितुं प्रेमभावः वर्धते, प्रफुल्लितः च भवति। इदं च प्रेमजीवनं जीवितुं गुरु-चेतनः पुरुषः रेडियों साक्षात्करोति
यथा भृङ्गः अमृतं पिबन् कमलपुष्पस्य पेटीसदृशेषु पल्लवेषु निरुद्धः भूत्वा दिव्यं आनन्दं प्राप्नोति, तथैव स्वजीवनस्य आध्यात्मिकशान्तिं दातुं सच्चः साधकः गुरुपादकमलसदृशान् आज्ञापयति, पिबति च गभीरेण सह