कवित सवैय भाई गुरुदासः

पुटः - 626


ਕਵਨ ਅੰਜਨ ਕਰਿ ਲੋਚਨ ਬਿਲੋਕੀਅਤ ਕਵਨ ਕੁੰਡਲ ਕਰਿ ਸ੍ਰਵਨ ਸੁਨੀਜੀਐ ।
कवन अंजन करि लोचन बिलोकीअत कवन कुंडल करि स्रवन सुनीजीऐ ।

नेत्रेषु केन कोलिरियमप्रयोगेन प्रियं भगवन्तं द्रष्टुं शक्यते? तस्य शब्दं श्रोतुं के कर्णवलयः साहाय्यं कर्तुं शक्नुवन्ति ?

ਕਵਨ ਤੰਮੋਲ ਕਰਿ ਰਸਨਾ ਸੁਜਸੁ ਰਸੈ ਕੌਨ ਕਰਿ ਕੰਕਨ ਨਮਸਕਾਰ ਕੀਜੀਐ ।
कवन तंमोल करि रसना सुजसु रसै कौन करि कंकन नमसकार कीजीऐ ।

चर्विते कः सुपारीपत्रः जिह्वां प्रियेश्वरस्य परमं स्तुतिं पुनः पुनः कर्तुं साहाय्यं कर्तुं शक्नोति? अभिवादनाय अभिवादनाय च के कङ्कणाः करेषु धारयेत् ।

ਕਵਨ ਕੁਸਮ ਹਾਰ ਕਰਿ ਉਰ ਧਾਰੀਅਤ ਕੌਨ ਅੰਗੀਆ ਸੁ ਕਰਿ ਅੰਕਮਾਲ ਦੀਜੀਐ ।
कवन कुसम हार करि उर धारीअत कौन अंगीआ सु करि अंकमाल दीजीऐ ।

का पुष्पमाला हृदये वासं कर्तुं शक्नोति । तस्य हस्तेन आलिंगनार्थं किं कूपं धारयेत् ।

ਕਉਨ ਹੀਰ ਚੀਰ ਲਪਟਾਇ ਕੈ ਲਪੇਟ ਲੀਜੈ ਕਵਨ ਸੰਜੋਗ ਪ੍ਰਿਯਾ ਪ੍ਰੇਮ ਰਸੁ ਪੀਜੀਐ ।੬੨੬।
कउन हीर चीर लपटाइ कै लपेट लीजै कवन संजोग प्रिया प्रेम रसु पीजीऐ ।६२६।

तस्य लोभार्थं किं वेषं हीरकं च धारयितुं शक्यते । केन विधिना प्रियस्य संयोगः रम्यते । सर्वस्य मूलं यत् सर्वे अलङ्काराः निरर्थकाः सन्ति। तस्य प्रेमस्य आस्वादनं केवलं तस्य सह एकीकरणं कर्तुं शक्नोति। (६२६) ९.