नेत्रेषु केन कोलिरियमप्रयोगेन प्रियं भगवन्तं द्रष्टुं शक्यते? तस्य शब्दं श्रोतुं के कर्णवलयः साहाय्यं कर्तुं शक्नुवन्ति ?
चर्विते कः सुपारीपत्रः जिह्वां प्रियेश्वरस्य परमं स्तुतिं पुनः पुनः कर्तुं साहाय्यं कर्तुं शक्नोति? अभिवादनाय अभिवादनाय च के कङ्कणाः करेषु धारयेत् ।
का पुष्पमाला हृदये वासं कर्तुं शक्नोति । तस्य हस्तेन आलिंगनार्थं किं कूपं धारयेत् ।
तस्य लोभार्थं किं वेषं हीरकं च धारयितुं शक्यते । केन विधिना प्रियस्य संयोगः रम्यते । सर्वस्य मूलं यत् सर्वे अलङ्काराः निरर्थकाः सन्ति। तस्य प्रेमस्य आस्वादनं केवलं तस्य सह एकीकरणं कर्तुं शक्नोति। (६२६) ९.