यावत् अन्यस्त्रीणां विषये भवतः ज्येष्ठं मातरं मन्यताम्; भगिनीवत् वयसः एकः, कन्यायाः कनिष्ठः च।
अस्पृश्यस्य गोमांसवत् परधनकामस्यास्तु, तस्मात् दूरं तिष्ठतु।
वर्प-वेफ्ट-वत् प्रत्येकं शरीरे निवसन्तं पूर्णेश्वरस्य कान्तिं विचार्य न कस्यचित् पुण्यदोषेषु निवसन्तु।
सत्यगुरुप्रवचनस्य बलेन दशदिक्षु मनसः भ्रमणं वशं कृत्वा परस्त्रीम्, परस्य धनं, निन्दां च पश्यन् परिहरन्तु। (५४७) ९.