कवित सवैय भाई गुरुदासः

पुटः - 547


ਪਰ ਤ੍ਰਿਅ ਦੀਰਘ ਸਮਾਨਿ ਲਘੁ ਜਾਵਦੇਕ ਜਨਨੀ ਭਗਨੀ ਸੁਤਾ ਰੂਪ ਕੈ ਨਿਹਾਰੀਐ ।
पर त्रिअ दीरघ समानि लघु जावदेक जननी भगनी सुता रूप कै निहारीऐ ।

यावत् अन्यस्त्रीणां विषये भवतः ज्येष्ठं मातरं मन्यताम्; भगिनीवत् वयसः एकः, कन्यायाः कनिष्ठः च।

ਪਰ ਦਰਬਾਸਹਿ ਗਊ ਮਾਸ ਤੁਲਿ ਜਾਨਿ ਰਿਦੈ ਕੀਜੈ ਨ ਸਪਰਸੁ ਅਪਰਸ ਸਿਧਾਰੀਐ ।
पर दरबासहि गऊ मास तुलि जानि रिदै कीजै न सपरसु अपरस सिधारीऐ ।

अस्पृश्यस्य गोमांसवत् परधनकामस्यास्तु, तस्मात् दूरं तिष्ठतु।

ਘਟਿ ਘਟਿ ਪੂਰਨ ਬ੍ਰਹਮ ਜੋਤਿ ਓਤਿ ਪੋਤਿ ਅਵਗੁਨੁ ਗੁਨ ਕਾਹੂ ਕੋ ਨ ਬੀਚਾਰੀਐ ।
घटि घटि पूरन ब्रहम जोति ओति पोति अवगुनु गुन काहू को न बीचारीऐ ।

वर्प-वेफ्ट-वत् प्रत्येकं शरीरे निवसन्तं पूर्णेश्वरस्य कान्तिं विचार्य न कस्यचित् पुण्यदोषेषु निवसन्तु।

ਗੁਰ ਉਪਦੇਸ ਮਨ ਧਾਵਤ ਬਰਜਿ ਪਰ ਧਨ ਪਰ ਤਨ ਪਰ ਦੂਖ ਨ ਨਿਵਾਰੀਐ ।੫੪੭।
गुर उपदेस मन धावत बरजि पर धन पर तन पर दूख न निवारीऐ ।५४७।

सत्यगुरुप्रवचनस्य बलेन दशदिक्षु मनसः भ्रमणं वशं कृत्वा परस्त्रीम्, परस्य धनं, निन्दां च पश्यन् परिहरन्तु। (५४७) ९.