कवित सवैय भाई गुरुदासः

पुटः - 460


ਗਿਰਗਿਟ ਕੈ ਰੰਗ ਕਮਲ ਸਮੇਹ ਬਹੁ ਬਨੁ ਬਨੁ ਡੋਲੈ ਕਉਆ ਕਹਾ ਧਉਸਵਾਨ ਹੈ ।
गिरगिट कै रंग कमल समेह बहु बनु बनु डोलै कउआ कहा धउसवान है ।

यः गिरगिटः एतावत् बहुधा स्वशरीरस्य वर्णं परिवर्तयति सः कमलपुष्पस्य रूपं बहु इव दृश्यते । किन्तु अयं कीटभक्षकः गिरगिटः पद्मपुष्पस्य पुण्यं धारयितुं न शक्नोति। मृतः मांसभक्षकः काकः इतस्ततः उड्डीयमानः न प्राप्नोति

ਘਰ ਘਰ ਫਿਰਤ ਮੰਜਾਰ ਅਹਾਰ ਪਾਵੈ ਬੇਸ੍ਵਾ ਬਿਸਨੀ ਅਨੇਕ ਸਤੀ ਨ ਸਮਾਨ ਹੈ ।
घर घर फिरत मंजार अहार पावै बेस्वा बिसनी अनेक सती न समान है ।

यथा पुरुषबिडालः अन्नं अन्विष्य विविधबिलगृहेषु भ्रमति, तथैव अनेकदोषजीवनं यापयति वेश्या सत्यनिष्कपटगुणयुक्तां स्त्रियं प्राप्तुं न शक्नोति

ਸਰ ਸਰ ਭ੍ਰਮਤ ਨ ਮਿਲਤ ਮਰਾਲ ਮਾਲ ਜੀਵ ਘਾਤ ਕਰਤ ਨ ਮੋਨੀ ਬਗੁ ਧਿਆਨ ਹੈ ।
सर सर भ्रमत न मिलत मराल माल जीव घात करत न मोनी बगु धिआन है ।

यथा तडागात् तडागं भ्रमन् मन्सारोवरसरोवरे निवसन्तः हंससमूहः, अन्नार्थं जीवान् हन्ति बगुला च चिन्तयितुं न शक्यते

ਬਿਨੁ ਗੁਰਦੇਵ ਸੇਵ ਆਨ ਦੇਵ ਸੇਵਕ ਹੁਇ ਮਾਖੀ ਤਿਆਗਿ ਚੰਦਨ ਦੁਰਗੰਧ ਅਸਥਾਨ ਹੈ ।੪੬੦।
बिनु गुरदेव सेव आन देव सेवक हुइ माखी तिआगि चंदन दुरगंध असथान है ।४६०।

तथा च सिद्धगुरुसेवां विना यदि कश्चित् अन्यस्य देवस्य/देव्याः अनुयायी भवति तर्हि मक्षिका इव चन्दनगन्धं त्यक्त्वा दुर्गन्धयुक्ते मलिनेषु गत्वा उपविशति। (४६०) ९.