कवित सवैय भाई गुरुदासः

पुटः - 168


ਨਿਹਕਾਮ ਨਿਹਕ੍ਰੋਧ ਨਿਰਲੋਭ ਨਿਰਮੋਹ ਨਿਹਮੇਵ ਨਿਹਟੇਵ ਨਿਰਦੋਖ ਵਾਸੀ ਹੈ ।
निहकाम निहक्रोध निरलोभ निरमोह निहमेव निहटेव निरदोख वासी है ।

सच्चिगुरुस्य आज्ञाकारी शिष्यः कामक्रोधलोभसक्तिदम्भमूलाभ्यासादिदोषरहितः भवति।

ਨਿਰਲੇਪ ਨਿਰਬਾਨ ਨਿਰਮਲ ਨਿਰਬੈਰ ਨਿਰਬਿਘਨਾਇ ਨਿਰਾਲੰਬ ਅਬਿਨਾਸੀ ਹੈ ।
निरलेप निरबान निरमल निरबैर निरबिघनाइ निरालंब अबिनासी है ।

मम्मन (माया) बन्धन-द्रोष-वैर-बाध-समर्थन-विहीनः । सः रूपस्य अविनाशी अस्ति।

ਨਿਰਾਹਾਰ ਨਿਰਾਧਾਰ ਨਿਰੰਕਾਰ ਨਿਰਬਿਕਾਰ ਨਿਹਚਲ ਨਿਹਭ੍ਰਾਤਿ ਨਿਰਭੈ ਨਿਰਾਸੀ ਹੈ ।
निराहार निराधार निरंकार निरबिकार निहचल निहभ्राति निरभै निरासी है ।

सः सर्वरसकामविहीनः, न देवदेव्याः प्रसादाश्रितः, रूपान्तरः, सर्वसमर्थनविहीनः, दुर्गुणसंशयविहीनः, निर्भयः, स्थिरचित्तः च।

ਨਿਹਕਰਮ ਨਿਹਭਰਮ ਨਿਹਸਰਮ ਨਿਹਸ੍ਵਾਦ ਨਿਰਬਿਵਾਦ ਨਿਰੰਜਨ ਸੁੰਨਿ ਮੈ ਸੰਨਿਆਸੀ ਹੈ ।੧੬੮।
निहकरम निहभरम निहसरम निहस्वाद निरबिवाद निरंजन सुंनि मै संनिआसी है ।१६८।

संस्कार-संस्कार-परः एकान्तवासी, अक्लान्तः, सर्व-लौकिक-रस-रस-अनिच्छितः, सर्व-लौकिक-विवाद-विवाद-परः, समाधि-शान्त-विचार-वस्थायां वसन्तः मम्मनेन (माया) न कलङ्कितः। (१६८) ९.