सच्चिगुरुस्य आज्ञाकारी शिष्यः कामक्रोधलोभसक्तिदम्भमूलाभ्यासादिदोषरहितः भवति।
मम्मन (माया) बन्धन-द्रोष-वैर-बाध-समर्थन-विहीनः । सः रूपस्य अविनाशी अस्ति।
सः सर्वरसकामविहीनः, न देवदेव्याः प्रसादाश्रितः, रूपान्तरः, सर्वसमर्थनविहीनः, दुर्गुणसंशयविहीनः, निर्भयः, स्थिरचित्तः च।
संस्कार-संस्कार-परः एकान्तवासी, अक्लान्तः, सर्व-लौकिक-रस-रस-अनिच्छितः, सर्व-लौकिक-विवाद-विवाद-परः, समाधि-शान्त-विचार-वस्थायां वसन्तः मम्मनेन (माया) न कलङ्कितः। (१६८) ९.