यदा कश्चन दुकानदारः व्यापारी वा अन्यस्य किन्तु चतुरस्य दुकानदारस्य समीपं गच्छति तदा पश्चात् स्वस्य मालवस्तुं लाभेन विक्रयति, अन्यस्य मालस्य न्यूनमूल्येन क्रेतुं च हेरफेरं करोति
एतादृशैः वञ्चकैः दुकानदारैः सह व्यवहारः लाभप्रदः न भवितुम् अर्हति । प्रत्येकं व्यापारी हानिरूपेण सौदान् संचालनं कृत्वा पश्चात्तापं करोति।
यथा काष्ठघटः सकृदेव पाकार्थं प्रयोक्तुं शक्यते तथा व्यापारे वञ्चनप्रवृत्तः स कपटव्यवहारेन स्वात्मानं प्रकाशयति ।
अनैष्ठिकस्य वञ्चनव्यापारस्य विपरीतम् सत्यगुरुः सच्चिदानन्दस्य सत्यव्यापारी भवति। सः भगवतः नामस्य द्रव्यं विक्रयति ये सिक्खाः तेषां व्यापारं कर्तुं आगच्छन्ति। सौदान्तरे तेभ्यः सर्वाणि पापानि दुष्टानि च हरति यत् द