कवित सवैय भाई गुरुदासः

पुटः - 461


ਆਨ ਹਾਟ ਕੇ ਹਟੂਆ ਲੇਤ ਹੈ ਘਟਾਇ ਮੋਲ ਦੇਤ ਹੈ ਚੜਾਇ ਡਹਕਤ ਜੋਈ ਆਵੈ ਜੀ ।
आन हाट के हटूआ लेत है घटाइ मोल देत है चड़ाइ डहकत जोई आवै जी ।

यदा कश्चन दुकानदारः व्यापारी वा अन्यस्य किन्तु चतुरस्य दुकानदारस्य समीपं गच्छति तदा पश्चात् स्वस्य मालवस्तुं लाभेन विक्रयति, अन्यस्य मालस्य न्यूनमूल्येन क्रेतुं च हेरफेरं करोति

ਤਿਨ ਸੈ ਬਨਜ ਕੀਏ ਬਿੜਤਾ ਨ ਪਾਵੈ ਕੋਊ ਟੋਟਾ ਕੋ ਬਨਜ ਪੇਖਿ ਪੇਖਿ ਪਛੁਤਾਵੈ ਜੀ ।
तिन सै बनज कीए बिड़ता न पावै कोऊ टोटा को बनज पेखि पेखि पछुतावै जी ।

एतादृशैः वञ्चकैः दुकानदारैः सह व्यवहारः लाभप्रदः न भवितुम् अर्हति । प्रत्येकं व्यापारी हानिरूपेण सौदान् संचालनं कृत्वा पश्चात्तापं करोति।

ਕਾਠ ਕੀ ਹੈ ਏਕੈ ਬਾਰਿ ਬਹੁਰਿਓ ਨ ਜਾਇ ਕੋਊ ਕਪਟ ਬਿਉਹਾਰ ਕੀਏ ਆਪਹਿ ਲਖਾਵੈ ਜੀ ।
काठ की है एकै बारि बहुरिओ न जाइ कोऊ कपट बिउहार कीए आपहि लखावै जी ।

यथा काष्ठघटः सकृदेव पाकार्थं प्रयोक्तुं शक्यते तथा व्यापारे वञ्चनप्रवृत्तः स कपटव्यवहारेन स्वात्मानं प्रकाशयति ।

ਸਤਿਗੁਰ ਸਾਹ ਗੁਨ ਬੇਚ ਅਵਗੁਨ ਲੇਤ ਸੁਨਿ ਸੁਨਿ ਸੁਜਸ ਜਗਤ ਉਠਿ ਧਾਵੈ ਜੀ ।੪੬੧।
सतिगुर साह गुन बेच अवगुन लेत सुनि सुनि सुजस जगत उठि धावै जी ।४६१।

अनैष्ठिकस्य वञ्चनव्यापारस्य विपरीतम् सत्यगुरुः सच्चिदानन्दस्य सत्यव्यापारी भवति। सः भगवतः नामस्य द्रव्यं विक्रयति ये सिक्खाः तेषां व्यापारं कर्तुं आगच्छन्ति। सौदान्तरे तेभ्यः सर्वाणि पापानि दुष्टानि च हरति यत् द