कवित सवैय भाई गुरुदासः

पुटः - 499


ਸਫਲ ਜਨੰਮੁ ਗੁਰ ਚਰਨ ਸਰਨਿ ਲਿਵ ਸਫਲ ਦ੍ਰਿਸਟ ਗੁਰ ਦਰਸ ਅਲੋਈਐ ।
सफल जनंमु गुर चरन सरनि लिव सफल द्रिसट गुर दरस अलोईऐ ।

मानवजीवनं सफलं भवति यदि परमात्मनः स्मरणं कृत्वा सत्यगुरुस्य आश्रये व्यतीतवान्। चक्षुषः दर्शनं प्रयोजनं यदि तस्य दर्शनस्य इच्छा भवति।

ਸਫਲ ਸੁਰਤਿ ਗੁਰ ਸਬਦ ਸੁਨਤ ਨਿਤ ਜਿਹਬਾ ਸਫਲ ਗੁਨ ਨਿਧਿ ਗੁਨ ਗੋਈਐ ।
सफल सुरति गुर सबद सुनत नित जिहबा सफल गुन निधि गुन गोईऐ ।

तेषां श्रवणशक्तिः फलदायी भवति ये सत्गुरोः सृष्टिवाणीं सर्वदा शृण्वन्ति। सा जिह्वा धन्यं यदि भगवतः गुणान् कथयति।

ਸਫਲ ਹਸਤ ਗੁਰ ਚਰਨ ਪੂਜਾ ਪ੍ਰਨਾਮ ਸਫਲ ਚਰਨ ਪਰਦਛਨਾ ਕੈ ਪੋਈਐ ।
सफल हसत गुर चरन पूजा प्रनाम सफल चरन परदछना कै पोईऐ ।

हस्ताः धन्याः भवन्ति यदि ते सत्यगुरुस्य सेवां कुर्वन्ति, तस्य चरणयोः प्रार्थनां कुर्वन्ति च। ते पादाः धन्याः सन्ति ये सत्यगुरुं प्रदक्षिणं कुर्वन्तः वर्तन्ते।

ਸੰਗਮ ਸਫਲ ਸਾਧਸੰਗਤਿ ਸਹਜ ਘਰ ਹਿਰਦਾ ਸਫਲ ਗੁਰਮਤਿ ਕੈ ਸਮੋਈਐ ।੪੯੯।
संगम सफल साधसंगति सहज घर हिरदा सफल गुरमति कै समोईऐ ।४९९।

साधुसङ्घेन सह संयोगः धन्यः यदि समतायाः अवस्थां आनयति। मनः तदा एव धन्यं भवति यदा सः सच्चिदानन्दगुरुस्य उपदेशं आत्मसातयति। (४९९) ९.