कवित सवैय भाई गुरुदासः

पुटः - 335


ਹਉਮੈ ਅਭਿਮਾਨ ਅਸਥਾਨ ਤਜਿ ਬੰਝ ਬਨ ਚਰਨ ਕਮਲ ਗੁਰ ਸੰਪਟ ਸਮਾਇ ਹੈ ।
हउमै अभिमान असथान तजि बंझ बन चरन कमल गुर संपट समाइ है ।

साधुसङ्घसक्तस्य गुरुप्रधानस्य कृष्णमक्षिका इव मनः, वेणुजङ्गलवत् अभिमानं अहङ्कारं च त्यजति। सङ्गं मोहान् च त्यजति। सच्चिद्गुरुपादाब्जसमन्मुग्धः ।

ਅਤਿ ਹੀ ਅਨੂਪ ਰੂਪ ਹੇਰਤ ਹਿਰਾਨੇ ਦ੍ਰਿਗ ਅਨਹਦ ਗੁੰਜਤ ਸ੍ਰਵਨ ਹੂ ਸਿਰਾਏ ਹੈ ।
अति ही अनूप रूप हेरत हिराने द्रिग अनहद गुंजत स्रवन हू सिराए है ।

सच्चिगुरुरूपं सुन्दरतमं दृष्ट्वा तस्य नेत्राणि विस्मिताः भवन्ति। गुरुवचनानां प्रियं मनोहरं च स्वरं श्रुत्वा तस्य कर्णौ शान्तं शान्तं च अनुभवति।

ਰਸਨਾ ਬਿਸਮ ਅਤਿ ਮਧੁ ਮਕਰੰਦ ਰਸ ਨਾਸਿਕਾ ਚਕਤ ਹੀ ਸੁਬਾਸੁ ਮਹਕਾਏ ਹੈ ।
रसना बिसम अति मधु मकरंद रस नासिका चकत ही सुबासु महकाए है ।

सच्चिगुरुपादानां मधुरं अमृतरूपं रजः आस्वादयन्ती जिह्वा विचित्रानन्दं सुखं च भुङ्क्ते। तस्य रजः सत्गुरोः मधुरगन्धेन नासिका विस्मिताः भवन्ति।

ਕੋਮਲਤਾ ਸੀਤਲਤਾ ਪੰਗ ਸਰਬੰਗ ਭਏ ਮਨ ਮਧੁਕਰ ਪੁਨਿ ਅਨਤ ਨਾ ਧਾਏ ਹੈ ।੩੩੫।
कोमलता सीतलता पंग सरबंग भए मन मधुकर पुनि अनत ना धाए है ।३३५।

सच्चिगुरोः पुण्यपादानां मधुरगन्धस्य शान्ततां कोमलतां च अनुभवित्वा शरीरस्य सर्वाणि अङ्गानि स्थिराः भवन्ति। कृष्णा भृङ्गा मनसदृशी तदा नान्यत्र भ्रमति पादपद्मसमसक्तो तिष्ठति। (३३५) ९.