साधुसङ्घसक्तस्य गुरुप्रधानस्य कृष्णमक्षिका इव मनः, वेणुजङ्गलवत् अभिमानं अहङ्कारं च त्यजति। सङ्गं मोहान् च त्यजति। सच्चिद्गुरुपादाब्जसमन्मुग्धः ।
सच्चिगुरुरूपं सुन्दरतमं दृष्ट्वा तस्य नेत्राणि विस्मिताः भवन्ति। गुरुवचनानां प्रियं मनोहरं च स्वरं श्रुत्वा तस्य कर्णौ शान्तं शान्तं च अनुभवति।
सच्चिगुरुपादानां मधुरं अमृतरूपं रजः आस्वादयन्ती जिह्वा विचित्रानन्दं सुखं च भुङ्क्ते। तस्य रजः सत्गुरोः मधुरगन्धेन नासिका विस्मिताः भवन्ति।
सच्चिगुरोः पुण्यपादानां मधुरगन्धस्य शान्ततां कोमलतां च अनुभवित्वा शरीरस्य सर्वाणि अङ्गानि स्थिराः भवन्ति। कृष्णा भृङ्गा मनसदृशी तदा नान्यत्र भ्रमति पादपद्मसमसक्तो तिष्ठति। (३३५) ९.