कवित सवैय भाई गुरुदासः

पुटः - 468


ਜੈਸੇ ਤਉ ਬਿਰਖ ਮੂਲ ਸੀਚਿਐ ਸਲਿਲ ਤਾ ਤੇ ਸਾਖਾ ਸਾਖਾ ਪਤ੍ਰ ਪਤ੍ਰ ਕਰਿ ਹਰਿਓ ਹੋਇ ਹੈ ।
जैसे तउ बिरख मूल सीचिऐ सलिल ता ते साखा साखा पत्र पत्र करि हरिओ होइ है ।

यथा वृक्षस्य मूलकण्डयोः सिञ्चनानि सर्वाणि पत्रशाखाः हरितानि भवन्ति ।

ਜੈਸੇ ਪਤਿਬ੍ਰਤਾ ਪਤਿਬ੍ਰਤਿ ਸਤਿ ਸਾਵਧਾਨ ਸਕਲ ਕੁਟੰਬ ਸੁਪ੍ਰਸੰਨਿ ਧੰਨਿ ਸੋਇ ਹੈ ।
जैसे पतिब्रता पतिब्रति सति सावधान सकल कुटंब सुप्रसंनि धंनि सोइ है ।

यथा श्रद्धा सत्या गुणी भार्या भर्तुः सेवायां सावधानः तिष्ठति, तथैव सर्वं कुटुम्बं तां स्तुवति, अतीव सुखेन आराधयति।

ਜੈਸੇ ਮੁਖ ਦੁਆਰ ਮਿਸਟਾਨ ਪਾਨ ਭੋਜਨ ਕੈ ਅੰਗ ਅੰਗ ਤੁਸਟ ਪੁਸਟਿ ਅਵਿਲੋਇ ਹੈ ।
जैसे मुख दुआर मिसटान पान भोजन कै अंग अंग तुसट पुसटि अविलोइ है ।

यथा मुखं मधुरं खादति सर्वाङ्गाः तृप्ताः बलवन्तः च भवन्ति।

ਤੈਸੇ ਗੁਰਦੇਵ ਸੇਵ ਏਕ ਟੇਕ ਜਾਹਿ ਤਾਹਿ ਸੁਰਿ ਨਰ ਬਰੰ ਬ੍ਰੂਹ ਕੋਟ ਮਧੇ ਕੋਇ ਹੈ ।੪੬੮।
तैसे गुरदेव सेव एक टेक जाहि ताहि सुरि नर बरं ब्रूह कोट मधे कोइ है ।४६८।

तथा च गुरुस्य आज्ञाकारी शिष्यः यः अन्यदेवदेव्याः स्थाने नित्यं स्वगुरुस्य आज्ञापालनं कर्तुं उत्सुकः भवति, सः सर्वे सर्वे देवाः च तं स्तुवन्ति, धन्यम् इति वदन्ति च। परन्तु एतादृशः आज्ञाकारी निष्ठावान् च सच्चे गुरुः शिष्यः अतीव