यथा वृक्षस्य मूलकण्डयोः सिञ्चनानि सर्वाणि पत्रशाखाः हरितानि भवन्ति ।
यथा श्रद्धा सत्या गुणी भार्या भर्तुः सेवायां सावधानः तिष्ठति, तथैव सर्वं कुटुम्बं तां स्तुवति, अतीव सुखेन आराधयति।
यथा मुखं मधुरं खादति सर्वाङ्गाः तृप्ताः बलवन्तः च भवन्ति।
तथा च गुरुस्य आज्ञाकारी शिष्यः यः अन्यदेवदेव्याः स्थाने नित्यं स्वगुरुस्य आज्ञापालनं कर्तुं उत्सुकः भवति, सः सर्वे सर्वे देवाः च तं स्तुवन्ति, धन्यम् इति वदन्ति च। परन्तु एतादृशः आज्ञाकारी निष्ठावान् च सच्चे गुरुः शिष्यः अतीव