कवित सवैय भाई गुरुदासः

पुटः - 506


ਜੈਸੇ ਬਿਖ ਤਨਕ ਹੀ ਖਾਤ ਮਰਿ ਜਾਤਿ ਤਾਤ ਗਾਤਿ ਮੁਰਝਾਤ ਪ੍ਰਤਿਪਾਲੀ ਬਰਖਨ ਕੀ ।
जैसे बिख तनक ही खात मरि जाति तात गाति मुरझात प्रतिपाली बरखन की ।

यथा अत्यल्पं विषं गृहीत्वा बहुवर्षेभ्यः पालितं, धारितं च शरीरं नाशयन् तत्क्षणमेव म्रियते ।

ਜੈਸੇ ਕੋਟਿ ਭਾਰਿ ਤੂਲਿ ਰੰਚਕ ਚਿਨਗ ਪਰੇ ਹੋਤ ਭਸਮਾਤ ਛਿਨ ਮੈ ਅਕਰਖਨ ਕੀ ।
जैसे कोटि भारि तूलि रंचक चिनग परे होत भसमात छिन मै अकरखन की ।

यथा सिट्रिक-अम्ल-बिन्दु-दूषितं महिषस्य क्षीर-कण्टकं निष्प्रयोजनं भवति, न च पालयितुम् अर्हति ।

ਮਹਿਖੀ ਦੁਹਾਇ ਦੂਧ ਰਾਖੀਐ ਭਾਂਜਨ ਭਰਿ ਪਰਤਿ ਕਾਂਜੀ ਕੀ ਬੂੰਦ ਬਾਦਿ ਨ ਰਖਨ ਕੀ ।
महिखी दुहाइ दूध राखीऐ भांजन भरि परति कांजी की बूंद बादि न रखन की ।

यथा वह्निस्फुलिङ्गेन अल्पे काले कोटि-कोटि-कर्पास-गंशाः दह्यन्ते ।

ਤੈਸੇ ਪਰ ਤਨ ਧਨ ਦੂਖਨਾ ਬਿਕਾਰ ਕੀਏ ਹਰੈ ਨਿਧਿ ਸੁਕ੍ਰਤ ਸਹਜ ਹਰਖਨ ਕੀ ।੫੦੬।
तैसे पर तन धन दूखना बिकार कीए हरै निधि सुक्रत सहज हरखन की ।५०६।

तथा च परधनसौन्दर्यसङ्गेन यानि दुष्टानि पापानि च लभन्ते, तानि सुखसत्कर्मशान्तिस्य बहुमूल्यं द्रव्यं नष्टं भवति। (५०६) ९.