यथा अत्यल्पं विषं गृहीत्वा बहुवर्षेभ्यः पालितं, धारितं च शरीरं नाशयन् तत्क्षणमेव म्रियते ।
यथा सिट्रिक-अम्ल-बिन्दु-दूषितं महिषस्य क्षीर-कण्टकं निष्प्रयोजनं भवति, न च पालयितुम् अर्हति ।
यथा वह्निस्फुलिङ्गेन अल्पे काले कोटि-कोटि-कर्पास-गंशाः दह्यन्ते ।
तथा च परधनसौन्दर्यसङ्गेन यानि दुष्टानि पापानि च लभन्ते, तानि सुखसत्कर्मशान्तिस्य बहुमूल्यं द्रव्यं नष्टं भवति। (५०६) ९.