मानवजन्मनि शुभाशुभसङ्गेन प्रभावितः भवति । एवं गुरुशिक्षा गुणान् प्रवर्तयति यदा तु दुर्सङ्गतिः व्यक्तिं आधारप्रज्ञां पूरयति।
सत्यजनसङ्गमे भक्तविश्लेषकविमुक्तजीवन्तं दिव्यज्ञानधारकं पदं प्राप्नोति ।
दुष्टैः दुष्टैः सह सङ्गतिः पुरुषं चोर-द्यूत-वञ्चकं, डाकू-व्यसनिनः, अभिमानी च परिणमयति ।
सर्वं जगत् स्वरीत्या शान्तिं भोगान् च भुङ्क्ते। परन्तु गुरुशिक्षणस्य आशीर्वादस्य तीव्रताम् तया दत्तस्य सुखस्य च दुर्लभः व्यक्तिः अवगतवान् अस्ति। (१६५) ९.