कवित सवैय भाई गुरुदासः

पुटः - 165


ਮਾਨਸ ਜਨਮੁ ਧਾਰਿ ਸੰਗਤਿ ਸੁਭਾਵ ਗਤਿ ਗੁਰ ਤੇ ਗੁਰਮਤਿ ਦੁਰਮਤਿ ਬਿਬਿਧਿ ਬਿਧਾਨੀ ਹੈ ।
मानस जनमु धारि संगति सुभाव गति गुर ते गुरमति दुरमति बिबिधि बिधानी है ।

मानवजन्मनि शुभाशुभसङ्गेन प्रभावितः भवति । एवं गुरुशिक्षा गुणान् प्रवर्तयति यदा तु दुर्सङ्गतिः व्यक्तिं आधारप्रज्ञां पूरयति।

ਸਾਧੁਸੰਗਿ ਪਦਵੀ ਭਗਤਿ ਅਉ ਬਿਬੇਕੀ ਜਨ ਜੀਵਨ ਮੁਕਤਿ ਸਾਧੂ ਬ੍ਰਹਮਗਿਆਨੀ ਹੈ ।
साधुसंगि पदवी भगति अउ बिबेकी जन जीवन मुकति साधू ब्रहमगिआनी है ।

सत्यजनसङ्गमे भक्तविश्लेषकविमुक्तजीवन्तं दिव्यज्ञानधारकं पदं प्राप्नोति ।

ਅਧਮ ਅਸਾਧ ਸੰਗ ਚੋਰ ਜਾਰ ਅਉ ਜੂਆਰੀ ਠਗ ਬਟਵਾਰਾ ਮਤਵਾਰਾ ਅਭਿਮਾਨੀ ਹੈ ।
अधम असाध संग चोर जार अउ जूआरी ठग बटवारा मतवारा अभिमानी है ।

दुष्टैः दुष्टैः सह सङ्गतिः पुरुषं चोर-द्यूत-वञ्चकं, डाकू-व्यसनिनः, अभिमानी च परिणमयति ।

ਅਪੁਨੇ ਅਪੁਨੇ ਰੰਗ ਸੰਗ ਸੁਖੁ ਮਾਨੈ ਬਿਸੁ ਗੁਰਮਤਿ ਗਤਿ ਗੁਰਮੁਖਿ ਪਹਿਚਾਨੀ ਹੈ ।੧੬੫।
अपुने अपुने रंग संग सुखु मानै बिसु गुरमति गति गुरमुखि पहिचानी है ।१६५।

सर्वं जगत् स्वरीत्या शान्तिं भोगान् च भुङ्क्ते। परन्तु गुरुशिक्षणस्य आशीर्वादस्य तीव्रताम् तया दत्तस्य सुखस्य च दुर्लभः व्यक्तिः अवगतवान् अस्ति। (१६५) ९.