कवित सवैय भाई गुरुदासः

पुटः - 651


ਕੋਟਨ ਕੋਟਾਨਿ ਸੁਖ ਪੁਜੈ ਨ ਸਮਾਨਿ ਸੁਖ ਆਨੰਦ ਕੋਟਾਨਿ ਤੁਲ ਆਨੰਦ ਨ ਆਵਹੀ ।
कोटन कोटानि सुख पुजै न समानि सुख आनंद कोटानि तुल आनंद न आवही ।

तस्य अधिग्रहणेन ये आरामाः आनन्दाः च अनुभवन्ति तेषां समीपं कुत्रापि न गन्तुं शक्नुवन्ति कोटिकोटिसुखानि, कोटिशो आनन्दाः च।

ਸਹਜਿ ਕੋਟਾਨਿ ਕੋਟਿ ਪੁਜੈ ਨ ਸਹਜ ਸਰ ਮੰਗਲ ਕੋਟਾਨਿ ਸਮ ਮੰਗਲ ਨ ਪਾਵਹੀ ।
सहजि कोटानि कोटि पुजै न सहज सर मंगल कोटानि सम मंगल न पावही ।

कोटि-कोटि-सम-अवस्थाः तस्य स्थिरतायाः अवस्थां प्राप्तुं न शक्नुवन्ति, न च तस्य आशीर्वादित-सुख-आनन्दं कोटि-कोटि-सुखानि स्तुति-गीतानि स्पृशितुं शक्नुवन्ति

ਕੋਟਨ ਕੋਟਾਨ ਪਰਤਾਪ ਨ ਪ੍ਰਤਾਪ ਸਰ ਕੋਟਨ ਕੋਟਾਨ ਛਬਿ ਛਬਿ ਨ ਪੁਜਾਵਹੀ ।
कोटन कोटान परताप न प्रताप सर कोटन कोटान छबि छबि न पुजावही ।

कोटिशोभ्यो न तस्य तेजः सङ्गतिं न च तस्य रूपं कोटिलंकाराः ।

ਅਰਥ ਧਰਮ ਕਾਮ ਮੋਖ ਕੋਟਨਿ ਹੀ ਸਮ ਨਾਹਿ ਅਉਸਰ ਅਭੀਚ ਨਾਹ ਸਿਹਜ ਬੁਲਾਵਹੀ ।੬੫੧।
अरथ धरम काम मोख कोटनि ही सम नाहि अउसर अभीच नाह सिहज बुलावही ।६५१।

कोटि-कोटि-चतुर्निष्टतत्त्वानि (धर्म-अर्थ-काम-मोख) तं न प्राप्नुयुः, यः स्वनाम्ना धन्यः, यः स्वहृदयस्य विवाहशयने साधकं आहूय स्वामिनः शुभनिमन्त्रणस्य अवसरं प्राप्नोति। (६५१) ९.