तस्य अधिग्रहणेन ये आरामाः आनन्दाः च अनुभवन्ति तेषां समीपं कुत्रापि न गन्तुं शक्नुवन्ति कोटिकोटिसुखानि, कोटिशो आनन्दाः च।
कोटि-कोटि-सम-अवस्थाः तस्य स्थिरतायाः अवस्थां प्राप्तुं न शक्नुवन्ति, न च तस्य आशीर्वादित-सुख-आनन्दं कोटि-कोटि-सुखानि स्तुति-गीतानि स्पृशितुं शक्नुवन्ति
कोटिशोभ्यो न तस्य तेजः सङ्गतिं न च तस्य रूपं कोटिलंकाराः ।
कोटि-कोटि-चतुर्निष्टतत्त्वानि (धर्म-अर्थ-काम-मोख) तं न प्राप्नुयुः, यः स्वनाम्ना धन्यः, यः स्वहृदयस्य विवाहशयने साधकं आहूय स्वामिनः शुभनिमन्त्रणस्य अवसरं प्राप्नोति। (६५१) ९.