कवित सवैय भाई गुरुदासः

पुटः - 364


ਜੈਸੇ ਬ੍ਰਿਥਾਵੰਤ ਜੰਤ ਅਉਖਦ ਹਿਤਾਇ ਰਿਦੈ ਬ੍ਰਿਥਾ ਬਲੁ ਬਿਮੁਖ ਹੋਇ ਸਹਜਿ ਨਿਵਾਸ ਹੈ ।
जैसे ब्रिथावंत जंत अउखद हिताइ रिदै ब्रिथा बलु बिमुख होइ सहजि निवास है ।

यथा औषधं मनुष्यस्य अनुकूलं भवति तथा सः-चिकित्सितः भवति, शान्तः, आरामदायकः च भवति ।

ਜੈਸੇ ਆਨ ਧਾਤ ਮੈ ਤਨਕ ਹੀ ਕਲੰਕ ਡਾਰੇ ਅਨਕ ਬਰਨ ਮੇਟਿ ਕਨਕਿ ਪ੍ਰਗਾਸ ਹੈ ।
जैसे आन धात मै तनक ही कलंक डारे अनक बरन मेटि कनकि प्रगास है ।

यथा धातुषु केचन रसायनानि योजयित्वा तेषां दीप्तिमत्कान्तिः भवति, तेषां मूलवर्णः अपि विलुप्तः भवति ।

ਜੈਸੇ ਕੋਟਿ ਭਾਰਿ ਕਰ ਕਾਸਟਿ ਇਕਤ੍ਰਤਾ ਮੈ ਰੰਚਕ ਹੀ ਆਂਚ ਦੇਤ ਭਸਮ ਉਦਾਸ ਹੈ ।
जैसे कोटि भारि कर कासटि इकत्रता मै रंचक ही आंच देत भसम उदास है ।

यथा अल्पेन अग्निना कोटि-कोटि-राशिं भस्म-रूपेण परिणमयित्वा तस्य नाशं कर्तुं शक्यते ।

ਤੈਸੇ ਗੁਰ ਉਪਦੇਸ ਉਰ ਅੰਤਰ ਪ੍ਰਵੇਸ ਭਏ ਜਨਮ ਮਰਨ ਦੁਖ ਦੋਖਨ ਬਿਨਾਸ ਹੈ ।੩੬੪।
तैसे गुर उपदेस उर अंतर प्रवेस भए जनम मरन दुख दोखन बिनास है ।३६४।

तथा च यदा साधकस्य मनसि सत्यगुरोः उपदेशः वसति तदा तस्य जन्ममरणचक्रं तस्य सर्वाणि पापानि च नश्यन्ति। (३६४) ९.