यथा औषधं मनुष्यस्य अनुकूलं भवति तथा सः-चिकित्सितः भवति, शान्तः, आरामदायकः च भवति ।
यथा धातुषु केचन रसायनानि योजयित्वा तेषां दीप्तिमत्कान्तिः भवति, तेषां मूलवर्णः अपि विलुप्तः भवति ।
यथा अल्पेन अग्निना कोटि-कोटि-राशिं भस्म-रूपेण परिणमयित्वा तस्य नाशं कर्तुं शक्यते ।
तथा च यदा साधकस्य मनसि सत्यगुरोः उपदेशः वसति तदा तस्य जन्ममरणचक्रं तस्य सर्वाणि पापानि च नश्यन्ति। (३६४) ९.