कवित सवैय भाई गुरुदासः

पुटः - 384


ਜੈਸੇ ਕੁਲਾ ਬਧੂ ਅੰਗ ਰਚਤਿ ਸੀਗਾਰ ਖੋੜਿ ਤੇਈ ਗਨਿਕਾ ਰਚਤ ਸਕਲ ਸਿਗਾਰ ਜੀ ।
जैसे कुला बधू अंग रचति सीगार खोड़ि तेई गनिका रचत सकल सिगार जी ।

यथा आर्यगृहस्या षोडशप्रकारैः अलङ्कारैः अलङ्कारं करोति वेश्या अपि तथैव करोति;

ਕੁਲਾ ਬਧੂ ਸਿਹਜਾ ਸਮੈ ਰਮੈ ਭਤਾਰ ਏਕ ਬੇਸ੍ਵਾ ਤਉ ਅਨੇਕ ਸੈ ਕਰਤ ਬਿਭਚਾਰ ਜੀ ।
कुला बधू सिहजा समै रमै भतार एक बेस्वा तउ अनेक सै करत बिभचार जी ।

आर्यगृहस्य महिला एकस्य भर्तुः शयनं भुङ्क्ते, वेश्या तु बहुभिः सह शयनं विभजति;

ਕੁਲਾਬਧੂ ਸੰਗਮੁ ਸੁਜਮ ਨਿਰਦੋਖ ਮੋਖ ਬੇਸ੍ਵਾ ਪਰਸਤ ਅਪਜਸ ਹੁਇ ਬਿਕਾਰ ਜੀ ।
कुलाबधू संगमु सुजम निरदोख मोख बेस्वा परसत अपजस हुइ बिकार जी ।

भर्तृप्रेमात् आर्यगृहस्य महिला प्रशंसिता, प्रशंसिता, निन्दनीयः च भवति, वेश्या तु कलङ्कैः परेषां अर्पणेन च कुख्यातिं अर्जयति

ਤੈਸੇ ਗੁਰਸਿਖਨ ਕਉ ਪਰਮ ਪਵਿਤ੍ਰ ਮਾਇਆ ਸੋਈ ਦੁਖਦਾਇਕ ਹੁਇ ਦਹਤਿ ਸੰਸਾਰ ਜੀ ।੩੮੪।
तैसे गुरसिखन कउ परम पवित्र माइआ सोई दुखदाइक हुइ दहति संसार जी ।३८४।

तथैव गुरुशिक्षानुसारं परहिताय उपयुञ्जमानानां गुरुस्य आज्ञाकारीनां सिक्खानां कृते मम्मनः (माया) हितकरः भवति। स एव तु मम्मो लौकिकजनानाम् उपद्रवं भवति, तेषां दुःखं दुःखं च जनयति। (३८४) ९.