यथा पत्नी विवरणं श्रुत्वा प्रसन्नतां अनुभवन्तीनां मित्राणां कृते भर्त्रा सह संयोगं वर्णयति;
सा स्वसंयोगस्य कल्पनां कृत्वा तत् चिन्तयन् आनन्दस्य अवस्थां गच्छति। सा मौने क्षणस्य सौन्दर्यं व्यज्यते;
गर्भस्य समाप्तेः प्रसवसमये च सा प्रसववेदनायाम् रोदिति, तस्याः कुहूः च गृहस्य वृद्धाः स्त्रियः प्रीयन्ते ये तस्याः प्रति प्रेम प्रकटयन्ति
तथा च सच्चिद्गुरुस्य भक्तः गुरुसचेतनः दासः यस्य हृदयं भगवतः प्रेम्णा प्रज्वलितं भगवतः नामप्रणयेन ध्यानेन चिन्तनेन च संसारत्यागावस्थायां वदति। यद्यपि सः मौनं मो