कवित सवैय भाई गुरुदासः

पुटः - 414


ਜੈਸੇ ਪ੍ਰਿਅ ਸੰਗਮ ਸੁਜਸੁ ਨਾਇਕਾ ਬਖਾਨੈ ਸੁਨਿ ਸੁਨਿ ਸਜਨੀ ਸਗਲ ਬਿਗਸਾਤ ਹੈ ।
जैसे प्रिअ संगम सुजसु नाइका बखानै सुनि सुनि सजनी सगल बिगसात है ।

यथा पत्नी विवरणं श्रुत्वा प्रसन्नतां अनुभवन्तीनां मित्राणां कृते भर्त्रा सह संयोगं वर्णयति;

ਸਿਮਰਿ ਸਿਮਰਿ ਪ੍ਰਿਅ ਪ੍ਰੇਮ ਰਸ ਬਿਸਮ ਹੁਇ ਸੋਭਾ ਦੇਤ ਮੋਨਿ ਗਹੇ ਮਨ ਮੁਸਕਾਤ ਹੈ ।
सिमरि सिमरि प्रिअ प्रेम रस बिसम हुइ सोभा देत मोनि गहे मन मुसकात है ।

सा स्वसंयोगस्य कल्पनां कृत्वा तत् चिन्तयन् आनन्दस्य अवस्थां गच्छति। सा मौने क्षणस्य सौन्दर्यं व्यज्यते;

ਪੂਰਨ ਅਧਾਨ ਪਰਸੂਤ ਸਮੈ ਰੁਦਨ ਸੈ ਗੁਰਜਨ ਮੁਦਿਤ ਹੁਇ ਤਾਹੀ ਲਪਟਾਤ ਹੈ ।
पूरन अधान परसूत समै रुदन सै गुरजन मुदित हुइ ताही लपटात है ।

गर्भस्य समाप्तेः प्रसवसमये च सा प्रसववेदनायाम् रोदिति, तस्याः कुहूः च गृहस्य वृद्धाः स्त्रियः प्रीयन्ते ये तस्याः प्रति प्रेम प्रकटयन्ति

ਤੈਸੇ ਗੁਰਮੁਖਿ ਪ੍ਰੇਮ ਭਗਤ ਪ੍ਰਗਾਸ ਜਾਸੁ ਬੋਲਤ ਬੈਰਾਗ ਮੋਨਿ ਸਬਹੁ ਸੁਹਾਤ ਹੈ ।੪੧੪।
तैसे गुरमुखि प्रेम भगत प्रगास जासु बोलत बैराग मोनि सबहु सुहात है ।४१४।

तथा च सच्चिद्गुरुस्य भक्तः गुरुसचेतनः दासः यस्य हृदयं भगवतः प्रेम्णा प्रज्वलितं भगवतः नामप्रणयेन ध्यानेन चिन्तनेन च संसारत्यागावस्थायां वदति। यद्यपि सः मौनं मो