सुपूजितं ईश्वररूपं सच्चिगुरुं नेत्रेण दृष्ट्वा सच्चिगुरुस्य भक्तः सिक्खः दिव्यज्ञानं लभते। भगवतः गुरुदर्शने मनसः केन्द्रीकरणेन लौकिकविलासानां दर्शनात् मुक्तः भवति।
यदा नाम सिमरनस्य शब्दः कर्णयोः प्रविशति तदा गुरुशिष्यस्य एकाग्रतायाः क्षमता अन्येभ्यः शब्देभ्यः गुणेभ्यः च विमुखीभवति । गुरुवचनस्य गन्धः यत् एतावत् अलौकिकं भवति, नासिका अन्येभ्यः सर्वगन्धेभ्यः मुक्ताः भवन्ति।
ध्यानसाधकस्य जिह्वा नाम सिमरनस्य भोगे लीना भवति, अन्येभ्यः सर्वेभ्यः लौकिकरसेभ्यः विहीना भवति। अस्पृश्यं भगवन्तं स्पर्शं अनुभवितुं च समर्थाः हस्ताः लौकिककृशस्पर्शस्य आभासात् मुक्ताः भवन्ति
गुरुप्रधानस्य पादाः सत्यगुरुमार्गं प्रति पदातन्ति। त्यजन्ति यात्रां वा अन्यदिशं गमनम् वा। तस्य प्रियेश्वरसमागमैककामना अद्वितीया अद्भुता च । (२७९) ९.