दुर्लभः शिष्यः तिष्ठति स्म, स्वस्य गुरुस्य सेवां करोति स्म यथा कुलीनः सर्वनः स्वस्य अन्धमातापितरौ एतावत् समर्पणेन सेवां करोति स्म।
कश्चित् दुर्लभः भक्तः एतावता प्रेम्णा भक्त्या च स्वस्य गुरुस्य सेवां करोति स्म येन लच्छ्मनः स्वस्य भ्रातुः रामस्य सेवां करोति स्म।
यथा जलं कस्यचित् वर्णेन सह मिश्रितं भवति समानवर्णं प्राप्तुं; एवं ध्यानं चिन्तयन् अभ्यासं च कुर्वन् दुर्लभः सिक्खः गुरुभक्तानाम् पवित्रसमागमस्य मध्ये विलीयते।
गुरुं मिलित्वा तस्मात् दीक्षा आशीर्वादं प्राप्य सिक्खः अवश्यमेव ईश्वरं तस्य एकतां प्राप्तुं प्राप्नोति, साक्षात्करोति च। एवं सच्चः गुरुः दुर्लभस्य सिक्खस्य उपरि स्वस्य उपकारं वर्षयति, तं परमचेतनायाः दिव्यस्तरं प्रति उत्थापयति। (१०३) इति