कवित सवैय भाई गुरुदासः

पुटः - 375


ਜੈਸੇ ਮਛ ਕਛ ਬਗ ਹੰਸ ਮੁਕਤਾ ਪਾਖਾਨ ਅੰਮ੍ਰਿਤ ਬਿਖੈ ਪ੍ਰਗਾਸ ਉਦਧਿ ਸੈ ਜਾਨੀਐ ।
जैसे मछ कछ बग हंस मुकता पाखान अंम्रित बिखै प्रगास उदधि सै जानीऐ ।

यथा मत्स्यः, कूर्मः, बगुला, हंसः, मुक्ता बहुमूल्याः पाषाणाः, अमृताः इत्यादयः समुद्राश्रिताः जीवाः जलसम्बद्धाः (यथा, समुद्रः इत्यादयः) इति ज्ञायते ।

ਜੈਸੇ ਤਾਰੋ ਤਾਰੀ ਤਉ ਆਰਸੀ ਸਨਾਹ ਸਸਤ੍ਰ ਲੋਹ ਏਕ ਸੇ ਅਨੇਕ ਰਚਨਾ ਬਖਾਨੀਐ ।
जैसे तारो तारी तउ आरसी सनाह ससत्र लोह एक से अनेक रचना बखानीऐ ।

यथा कुण्डलं कीलकं खड्गं कवचजाकेटादिकं लोहात् ।

ਭਾਂਜਨ ਬਿਬਿਧਿ ਜੈਸੇ ਹੋਤ ਏਕ ਮਿਰਤਕਾ ਸੈ ਖੀਰ ਨੀਰ ਬਿੰਜਨਾਦਿ ਅਉਖਦ ਸਮਾਨੀਐ ।
भांजन बिबिधि जैसे होत एक मिरतका सै खीर नीर बिंजनादि अउखद समानीऐ ।

यथा क्षीरं जलं भक्ष्यं औषधं च यस्मिन् मृत्तिकायां संगृह्यते तस्मात् अनेकाः प्रकाराः मृत्तिकापदार्थाः निर्मीयन्ते;

ਤੈਸੇ ਦਰਸਨ ਬਹੁ ਬਰਨ ਆਸ੍ਰਮ ਧ੍ਰਮ ਸਕਲ ਗ੍ਰਿਹਸਤੁ ਕੀ ਸਾਖਾ ਉਨਮਾਨੀਐ ।੩੭੫।
तैसे दरसन बहु बरन आस्रम ध्रम सकल ग्रिहसतु की साखा उनमानीऐ ।३७५।

तथा च दार्शनिकटोमस्य अनेकाः रूपाः, चतुःजातिव्यवस्था, चत्वारः जीवनस्य धामाः, धर्माः च गृहजीवनस्य शाखाः इति प्रसिद्धाः सन्ति । (गृहजीवनात् सर्वे तत्र सन्ति)। (३७५) ९.