कवित सवैय भाई गुरुदासः

पुटः - 400


ਪਾਰਸ ਪਰਸ ਦਰਸ ਕਤ ਸਜਨੀ ਕਤ ਵੈ ਨੈਨ ਬੈਨ ਮਨ ਮੋਹਨ ।
पारस परस दरस कत सजनी कत वै नैन बैन मन मोहन ।

हे मम गुरु-चेतन मित्र ! दार्शनिकशिला इव यस्य स्पर्शेन धातुः सुवर्णरूपेण परिणमति, कुत्र सच्चिदानन्दगुरुस्य झलकः यः पुरुषं सुवर्णवत् सर्वोच्चं बहुमूल्यं च करोति? क्व तानि मनोहरनेत्राणि मधुराणि अमूल्यानि वचनानि च।

ਕਤ ਵੈ ਦਸਨ ਹਸਨ ਸੋਭਾ ਨਿਧਿ ਕਤ ਵੈ ਗਵਨ ਭਵਨ ਬਨ ਸੋਹਨ ।
कत वै दसन हसन सोभा निधि कत वै गवन भवन बन सोहन ।

क्व तत् स्मितमुखं सुन्दरदन्तं कुत्र अग्निकुण्डं गृहं च तस्य भव्यं क्षेत्रोद्यानेषु भ्रमणं च।

ਕਤ ਵੈ ਰਾਗ ਰੰਗ ਸੁਖ ਸਾਗਰ ਕਤ ਵੈ ਦਇਆ ਮਇਆ ਦੁਖ ਜੋਹਨ ।
कत वै राग रंग सुख सागर कत वै दइआ मइआ दुख जोहन ।

शान्ति-आराम-निधिः कुत्र अस्ति ? नाम बाणी (गुरुरचना) द्वारा तस्य स्तुतिगानस्य निधिः। कुत्र सा दयालुतायाः परोपकारस्य च दृष्टिः यत् असंख्यभक्तान् लौकिकसागरं पारं भ्रमति?

ਕਤ ਵੈ ਜੋਗ ਭੋਗ ਰਸ ਲੀਲਾ ਕਤ ਵੈ ਸੰਤ ਸਭਾ ਛਬਿ ਗੋਹਨ ।੪੦੦।
कत वै जोग भोग रस लीला कत वै संत सभा छबि गोहन ।४००।

कुत्र नामाभ्यासद्वारा भगवति मग्नता, भगवतः नामानन्दभोगस्य विचित्रविस्मयकारी भावः कुत्र च सा सङ्घः पराक्रमस्य स्तुतिं गायन्तस्य साधुस्य सत्यगुरुस्य दिव्यसन्निधौ समागतः