हे मम गुरु-चेतन मित्र ! दार्शनिकशिला इव यस्य स्पर्शेन धातुः सुवर्णरूपेण परिणमति, कुत्र सच्चिदानन्दगुरुस्य झलकः यः पुरुषं सुवर्णवत् सर्वोच्चं बहुमूल्यं च करोति? क्व तानि मनोहरनेत्राणि मधुराणि अमूल्यानि वचनानि च।
क्व तत् स्मितमुखं सुन्दरदन्तं कुत्र अग्निकुण्डं गृहं च तस्य भव्यं क्षेत्रोद्यानेषु भ्रमणं च।
शान्ति-आराम-निधिः कुत्र अस्ति ? नाम बाणी (गुरुरचना) द्वारा तस्य स्तुतिगानस्य निधिः। कुत्र सा दयालुतायाः परोपकारस्य च दृष्टिः यत् असंख्यभक्तान् लौकिकसागरं पारं भ्रमति?
कुत्र नामाभ्यासद्वारा भगवति मग्नता, भगवतः नामानन्दभोगस्य विचित्रविस्मयकारी भावः कुत्र च सा सङ्घः पराक्रमस्य स्तुतिं गायन्तस्य साधुस्य सत्यगुरुस्य दिव्यसन्निधौ समागतः