कवित सवैय भाई गुरुदासः

पुटः - 426


ਸਲਿਲ ਸੁਭਾਵ ਜੈਸੇ ਨਿਵਨ ਗਵਨ ਗੁਨ ਸੀਚੀਅਤ ਉਪਬਨ ਬਿਰਵਾ ਲਗਾਇ ਕੈ ।
सलिल सुभाव जैसे निवन गवन गुन सीचीअत उपबन बिरवा लगाइ कै ।

यथा जलस्य स्वभावः अधः प्रवहति, तत् च उद्याने रोपितवनस्पतानां, रोपानां च सेचनं कर्तुं समर्थं करोति, ।

ਜਲਿ ਮਿਲਿ ਬਿਰਖਹਿ ਕਰਤ ਉਰਧ ਤਪ ਸਾਖਾ ਨਏ ਸਫਲ ਹੁਇ ਝਖ ਰਹੈ ਆਇ ਕੈ ।
जलि मिलि बिरखहि करत उरध तप साखा नए सफल हुइ झख रहै आइ कै ।

जलेन सह मिलित्वा वृक्षः अपि स्थिरः स्थित्वा तपस्यकठोरतां गच्छति, नवशाखाः अङ्कुरिताः फलानि च दृश्यन्ते, सः अधः नमति, (जलेन सह तस्य संयोगः विनयं करोति)।

ਪਾਹਨ ਹਨਤ ਫਲਦਾਈ ਕਾਟੇ ਹੋਇ ਨਉਕਾ ਲੋਸਟ ਕੈ ਛੇਦੈ ਭੇਦੇ ਬੰਧਨ ਬਧਾਇ ਕੈ ।
पाहन हनत फलदाई काटे होइ नउका लोसट कै छेदै भेदे बंधन बधाइ कै ।

जलसङ्गेन विनयं प्राप्य शिलाक्षेपिणामपि फलं ददाति। छिन्ने तस्य काष्ठेन नौका निर्मितं भवति या जनान् नदीतटतः अन्यतमं तीरं नयति । काष्ठं प्रथमं इस्पातेन ततः नखेन च

ਪ੍ਰਬਲ ਪ੍ਰਵਾਹ ਸੁਤ ਸਤ੍ਰ ਗਹਿ ਪਾਰਿ ਪਰੇ ਸਤਿਗੁਰ ਸਿਖ ਦੋਖੀ ਤਾਰੈ ਸਮਝਾਇ ਕੈ ।੪੨੬।
प्रबल प्रवाह सुत सत्र गहि पारि परे सतिगुर सिख दोखी तारै समझाइ कै ।४२६।

जलस्य द्रुतप्रवाहः काष्ठं, तस्य पालितं पुत्रं शत्रु (लोह) सह आनयति, परतटं प्रति पारं नयति। जलस्य विनयशीलः परोपकारी च स्वभावः इव सच्चः गुरुः गुरुस्य सी निन्दकानां दुष्टतां न विचारयति