कवित सवैय भाई गुरुदासः

पुटः - 253


ਅਬਿਗਿਤਿ ਗਤਿ ਕਤ ਆਵਤ ਅੰਤਰਿ ਗਤਿ ਅਕਥ ਕਥਾ ਸੁ ਕਹਿ ਕੈਸੇ ਕੈ ਸੁਨਾਈਐ ।
अबिगिति गति कत आवत अंतरि गति अकथ कथा सु कहि कैसे कै सुनाईऐ ।

सनातनेश्वरस्य रहस्यानि कथं मनसि नीताः। सः वर्णयितुं न शक्यते। कथं सः शब्दैः व्याख्यातुं शक्यते ?

ਅਲਖ ਅਪਾਰ ਕਿਧੌ ਪਾਈਅਤਿ ਪਾਰ ਕੈਸੇ ਦਰਸੁ ਅਦਰਸੁ ਕੋ ਕੈਸੇ ਕੈ ਦਿਖਾਈਐ ।
अलख अपार किधौ पाईअति पार कैसे दरसु अदरसु को कैसे कै दिखाईऐ ।

अनन्तस्य भगवतः परं कथं प्राप्नुमः। अदृश्येश्वरः कथं दर्शयिष्यते?

ਅਗਮ ਅਗੋਚਰੁ ਅਗਹੁ ਗਹੀਐ ਧੌ ਕੈਸੇ ਨਿਰਲੰਬੁ ਕਉਨ ਅਵਲੰਬ ਠਹਿਰਾਈਐ ।
अगम अगोचरु अगहु गहीऐ धौ कैसे निरलंबु कउन अवलंब ठहिराईऐ ।

इन्द्रियप्रतीतिपरः प्रभुः कथं ग्रहीतुं न शक्यः प्रभुः कथं धारितः ज्ञायते च। भगवतः स्वामिनः समर्थनस्य आवश्यकता नास्ति। तस्य आश्रयत्वेन कस्य नियुक्तिः कर्तुं शक्यते ?

ਗੁਰਮੁਖਿ ਸੰਧਿ ਮਿਲੈ ਸੋਈ ਜਾਨੈ ਜਾ ਮੈ ਬੀਤੈ ਬਿਸਮ ਬਿਦੇਹ ਜਲ ਬੂੰਦ ਹੁਇ ਸਮਾਈਐ ।੨੫੩।
गुरमुखि संधि मिलै सोई जानै जा मै बीतै बिसम बिदेह जल बूंद हुइ समाईऐ ।२५३।

केवलं गुरुचेतनः साधकः एव अनन्तं भगवन्तं अनुभवति यः स्वयं तां अवस्थां गच्छति यः गुरुस्य सच्चिगुरु धन्य अमृतरूपेषु वचनेषु पूर्णतया निमग्नः भवति। एतादृशः गुरुचेतनः स्वशरीरबन्धनात् मुक्तः अनुभवति। सः विलीयते