सनातनेश्वरस्य रहस्यानि कथं मनसि नीताः। सः वर्णयितुं न शक्यते। कथं सः शब्दैः व्याख्यातुं शक्यते ?
अनन्तस्य भगवतः परं कथं प्राप्नुमः। अदृश्येश्वरः कथं दर्शयिष्यते?
इन्द्रियप्रतीतिपरः प्रभुः कथं ग्रहीतुं न शक्यः प्रभुः कथं धारितः ज्ञायते च। भगवतः स्वामिनः समर्थनस्य आवश्यकता नास्ति। तस्य आश्रयत्वेन कस्य नियुक्तिः कर्तुं शक्यते ?
केवलं गुरुचेतनः साधकः एव अनन्तं भगवन्तं अनुभवति यः स्वयं तां अवस्थां गच्छति यः गुरुस्य सच्चिगुरु धन्य अमृतरूपेषु वचनेषु पूर्णतया निमग्नः भवति। एतादृशः गुरुचेतनः स्वशरीरबन्धनात् मुक्तः अनुभवति। सः विलीयते