कवित सवैय भाई गुरुदासः

पुटः - 602


ਕੌਨ ਗੁਨ ਗਾਇ ਕੈ ਰੀਝਾਈਐ ਗੁਨ ਨਿਧਾਨ ਕਵਨ ਮੋਹਨ ਜਗ ਮੋਹਨ ਬਿਮੋਹੀਐ ।
कौन गुन गाइ कै रीझाईऐ गुन निधान कवन मोहन जग मोहन बिमोहीऐ ।

गायन् पुण्यनिधिगृहस्य के गुणाः तं प्रीणयितुं शक्नुमः। केन प्रियकर्मणा वयं संसारमोहिनीम् आकर्षयितुं शक्नुमः।

ਕੌਨ ਸੁਖ ਦੈ ਕੈ ਸੁਖਸਾਗਰ ਸਰਣ ਗਹੌਂ ਭੂਖਨ ਕਵਨ ਚਿੰਤਾਮਣਿ ਮਨ ਮੋਹੀਐ ।
कौन सुख दै कै सुखसागर सरण गहौं भूखन कवन चिंतामणि मन मोहीऐ ।

किं आरामसमुद्रं दातुं शक्यते यत् अस्मान् तस्य शरणं प्रदास्यति? केन अलङ्कारैः सर्वकामपूर्तये भगवतः मनः मोहयितुं शक्नुमः।

ਕੋਟਿ ਬ੍ਰਹਮਾਂਡ ਕੇ ਨਾਯਕ ਕੀ ਨਾਯਕਾ ਹ੍ਵੈ ਕੈਸੇ ਅੰਤ੍ਰਜਾਮੀ ਕੌਨ ਉਕਤ ਕੈ ਬੋਹੀਐ ।
कोटि ब्रहमांड के नायक की नायका ह्वै कैसे अंत्रजामी कौन उकत कै बोहीऐ ।

कोटि-कोटि-प्रभुपति-पत्नी कथं भवेत् । केन साधनेन विधिना च मनसः पीडां विज्ञापयितुं शक्यते ।

ਤਨੁ ਮਨੁ ਧਨੁ ਹੈ ਸਰਬਸੁ ਬਿਸ੍ਵ ਜਾਂ ਕੈ ਬਸੁ ਕੈਸੇ ਬਸੁ ਆਵੈ ਜਾਂ ਕੀ ਸੋਭਾ ਲਗ ਸੋਹੀਐ ।੬੦੨।
तनु मनु धनु है सरबसु बिस्व जां कै बसु कैसे बसु आवै जां की सोभा लग सोहीऐ ।६०२।

यस्य वशे मनः, शरीरं, धनं, जगत् च अस्ति, यस्य स्तुतिः आराध्यः भवति, तस्य प्रवृत्तिः; कथं तादृशः प्रभुः स्वस्य अनुकूले आनेतव्यः। (६०२) ९.