कवित सवैय भाई गुरुदासः

पुटः - 133


ਪੂਰਨ ਬ੍ਰਹਮ ਧਿਆਨ ਪੂਰਨ ਬ੍ਰਹਮ ਗਿਆਨ ਪੂਰਨ ਭਗਤਿ ਸਤਿਗੁਰ ਉਪਦੇਸ ਹੈ ।
पूरन ब्रहम धिआन पूरन ब्रहम गिआन पूरन भगति सतिगुर उपदेस है ।

सतगुरुस्य प्रवचनं (नाम आशीर्वादरूपेण) गुरु भगवतः, तस्य ज्ञानस्य पूर्णचिन्तनम् अस्ति तथा च सर्वथा पूजा अस्ति।

ਜੈਸੇ ਜਲ ਆਪਾ ਖੋਇ ਬਰਨ ਬਰਨ ਮਿਲੈ ਤੈਸੇ ਹੀ ਬਿਬੇਕੀ ਪਰਮਾਤਮ ਪ੍ਰਵੇਸ ਹੈ ।
जैसे जल आपा खोइ बरन बरन मिलै तैसे ही बिबेकी परमातम प्रवेस है ।

यथा यथा जलं अनेकवर्णैः सह मिश्रितं भवति तथा समानं वर्णं प्राप्नोति तथा तथा गुरुपरामर्शं अनुसृत्य शिष्यः ईश्वरेण सह एकः भवति।

ਪਾਰਸ ਪਰਸਿ ਜੈਸੇ ਕਨਿਕ ਅਨਿਕ ਧਾਤੁ ਚੰਦਨ ਬਨਾਸਪਤੀ ਬਾਸਨਾ ਅਵੇਸ ਹੈ ।
पारस परसि जैसे कनिक अनिक धातु चंदन बनासपती बासना अवेस है ।

दार्शनिकशिलाना स्पृष्टे बहवः धातुः सुवर्णं भवति, चन्दनसमीपस्थाः गुल्माः, वनस्पतयः च तस्य गन्धं प्राप्नुवन्ति, तथैव गुरुपरामर्शं अनुसृत्य भक्तः शुद्धः भवति, सद्गन्धं च समन्ततः प्रसारयति।

ਘਟਿ ਘਟਿ ਪੂਰਮ ਬ੍ਰਹਮ ਜੋਤਿ ਓਤਿ ਪੋਤਿ ਭਾਵਨੀ ਭਗਤਿ ਭਾਇ ਆਦਿ ਕਉ ਅਦੇਸ ਹੈ ।੧੩੩।
घटि घटि पूरम ब्रहम जोति ओति पोति भावनी भगति भाइ आदि कउ अदेस है ।१३३।

सर्वशक्तिमान् भगवतः प्रार्थनां याचनां च कृत्वा बुद्धिमान् तर्कवादी च गुरुणा तस्मिन् प्रवर्तितेन पूर्णश्रद्धया भक्तिना च सर्वव्यापी भगवतः पटस्य ताना-बाणवत् दिव्यकान्तिं आज्ञापयति। (१३३) ९.