सतगुरुस्य प्रवचनं (नाम आशीर्वादरूपेण) गुरु भगवतः, तस्य ज्ञानस्य पूर्णचिन्तनम् अस्ति तथा च सर्वथा पूजा अस्ति।
यथा यथा जलं अनेकवर्णैः सह मिश्रितं भवति तथा समानं वर्णं प्राप्नोति तथा तथा गुरुपरामर्शं अनुसृत्य शिष्यः ईश्वरेण सह एकः भवति।
दार्शनिकशिलाना स्पृष्टे बहवः धातुः सुवर्णं भवति, चन्दनसमीपस्थाः गुल्माः, वनस्पतयः च तस्य गन्धं प्राप्नुवन्ति, तथैव गुरुपरामर्शं अनुसृत्य भक्तः शुद्धः भवति, सद्गन्धं च समन्ततः प्रसारयति।
सर्वशक्तिमान् भगवतः प्रार्थनां याचनां च कृत्वा बुद्धिमान् तर्कवादी च गुरुणा तस्मिन् प्रवर्तितेन पूर्णश्रद्धया भक्तिना च सर्वव्यापी भगवतः पटस्य ताना-बाणवत् दिव्यकान्तिं आज्ञापयति। (१३३) ९.