स्त्रीसदृशं साधकं यस्मै रोचते, भगवान् गत्वा तां जागृयति। जाग्रतो रात्रिं तु याति, न गत्वा तां जल्पति।
साधकस्त्री या तेन प्रिया, अभिमानी, अभिमानी अपि, सः तां प्रीणयितुं, परितः आनयितुं च त्वरयति। अपरं तु साधकस्त्री बहिः सेवां कुर्वती दृश्यते, तदापि तेन न रोच्यते।
या सा साधिका भगवता रोचते दयालुः च भवति, स तां प्रीणयति किन्तु या आत्मनः अलङ्कारं कृत्वा अहङ्कारपूर्णचित्तेन तस्य समीपम् आगच्छति, सः तां स्वपादयोः स्पर्शमपि न करोति।
साधका यस्यां रोचते, सर्वे प्रयत्नाः श्रमश्च फलं ददाति। तस्याः भव्यता परा, दुर्व्यञ्जना च अस्ति। (५९४) ९.