कवित सवैय भाई गुरुदासः

पुटः - 594


ਜੋਈ ਪ੍ਰਭੁ ਭਾਵੈ ਤਾਹਿ ਸੋਵਤ ਜਗਾਵੈ ਜਾਇ ਜਾਗਤ ਬਿਹਾਵੈ ਜਾਇ ਤਾਹਿ ਨ ਬੁਲਾਵਈ ।
जोई प्रभु भावै ताहि सोवत जगावै जाइ जागत बिहावै जाइ ताहि न बुलावई ।

स्त्रीसदृशं साधकं यस्मै रोचते, भगवान् गत्वा तां जागृयति। जाग्रतो रात्रिं तु याति, न गत्वा तां जल्पति।

ਜੋਈ ਪ੍ਰਭੁ ਭਾਵੈ ਤਾਹਿ ਮਾਨਨਿ ਮਨਾਵੈ ਧਾਇ ਸੇਵਕ ਸ੍ਵਰੂਪ ਸੇਵਾ ਕਰਤ ਨ ਭਾਵਈ ।
जोई प्रभु भावै ताहि माननि मनावै धाइ सेवक स्वरूप सेवा करत न भावई ।

साधकस्त्री या तेन प्रिया, अभिमानी, अभिमानी अपि, सः तां प्रीणयितुं, परितः आनयितुं च त्वरयति। अपरं तु साधकस्त्री बहिः सेवां कुर्वती दृश्यते, तदापि तेन न रोच्यते।

ਜੋਈ ਪ੍ਰਭੁ ਭਾਵੈ ਤਾਹਿ ਰੀਝ ਕੈ ਰਿਝਾਵੈ ਆਪਾ ਕਾਛਿ ਕਾਛਿ ਆਵੈ ਤਾਹਿ ਪਗ ਨ ਲਗਾਵਈ ।
जोई प्रभु भावै ताहि रीझ कै रिझावै आपा काछि काछि आवै ताहि पग न लगावई ।

या सा साधिका भगवता रोचते दयालुः च भवति, स तां प्रीणयति किन्तु या आत्मनः अलङ्कारं कृत्वा अहङ्कारपूर्णचित्तेन तस्य समीपम् आगच्छति, सः तां स्वपादयोः स्पर्शमपि न करोति।

ਜੋਈ ਪ੍ਰਭੁ ਭਾਵੈ ਤਾਹਿ ਸਬੈ ਬਨ ਆਵੈ ਤਾ ਕੀ ਮਹਿਮਾ ਅਪਾਰ ਨ ਕਹਤ ਬਨ ਆਵਈ ।੫੯੪।
जोई प्रभु भावै ताहि सबै बन आवै ता की महिमा अपार न कहत बन आवई ।५९४।

साधका यस्यां रोचते, सर्वे प्रयत्नाः श्रमश्च फलं ददाति। तस्याः भव्यता परा, दुर्व्यञ्जना च अस्ति। (५९४) ९.