आधारप्रज्ञा अज्ञानपूर्णा भवति। पापं दुष्कृतं च चोदयति। सच्चिगुरुना दत्ता प्रज्ञा धर्मकर्मोच्चारयति दिवसस्य तेजः इव।
सत्यगुरुस्य सूर्यसदृशानां शिक्षानां उद्भवेन यत् किमपि सुस्थाने तिष्ठति स्म तत् सर्वं स्पष्टं भवति। किन्तु कस्यापि मूर्तिपूजायाः कृष्णरात्रिः इति मन्यताम् यत्र सत्यमार्गात् पथभ्रष्टः भूत्वा संशयशङ्कासु भ्रमति।
सत्यगुरुतः प्राप्तेन नामगुणैः आज्ञाकारी सिक्खः सर्वं यत् प्रकटतया वा स्पष्टतया वा अदृश्यं तत् द्रष्टुं समर्थः भवति। यत्र तु देवदेवानुयायिनः दुष्टदृष्ट्या वा पापदर्शनेन वा प्रकटिताः तिष्ठन्ति।
लौकिकजनानाम् लौकिकसुखप्राप्त्यर्थं देवदेवताभिः सह सङ्गतिः, यथा अन्धः सम्यक् मार्गं अन्वेष्य अन्धस्य स्कन्धं धारयति। परन्तु ये सिक्खाः सच्चे गुरुणा सह संयुक्ताः सन्ति