कवित सवैय भाई गुरुदासः

पुटः - 488


ਨਿਸ ਦੁਰਿਮਤਿ ਹੁਇ ਅਧਰਮੁ ਕਰਮੁ ਹੇਤੁ ਗੁਰਮਤਿ ਬਾਸੁਰ ਸੁ ਧਰਮ ਕਰਮ ਹੈ ।
निस दुरिमति हुइ अधरमु करमु हेतु गुरमति बासुर सु धरम करम है ।

आधारप्रज्ञा अज्ञानपूर्णा भवति। पापं दुष्कृतं च चोदयति। सच्चिगुरुना दत्ता प्रज्ञा धर्मकर्मोच्चारयति दिवसस्य तेजः इव।

ਦਿਨਕਰਿ ਜੋਤਿ ਕੇ ਉਦੋਤ ਸਭ ਕਿਛ ਸੂਝੈ ਨਿਸ ਅੰਧਿਆਰੀ ਭੂਲੇ ਭ੍ਰਮਤ ਭਰਮ ਹੈ ।
दिनकरि जोति के उदोत सभ किछ सूझै निस अंधिआरी भूले भ्रमत भरम है ।

सत्यगुरुस्य सूर्यसदृशानां शिक्षानां उद्भवेन यत् किमपि सुस्थाने तिष्ठति स्म तत् सर्वं स्पष्टं भवति। किन्तु कस्यापि मूर्तिपूजायाः कृष्णरात्रिः इति मन्यताम् यत्र सत्यमार्गात् पथभ्रष्टः भूत्वा संशयशङ्कासु भ्रमति।

ਗੁਰਮੁਖਿ ਸੁਖਫਲ ਦਿਬਿ ਦੇਹ ਦ੍ਰਿਸਟਿ ਹੁਇ ਆਨ ਦੇਵ ਸੇਵਕ ਹੁਇ ਦ੍ਰਿਸਟਿ ਚਰਮ ਹੈ ।
गुरमुखि सुखफल दिबि देह द्रिसटि हुइ आन देव सेवक हुइ द्रिसटि चरम है ।

सत्यगुरुतः प्राप्तेन नामगुणैः आज्ञाकारी सिक्खः सर्वं यत् प्रकटतया वा स्पष्टतया वा अदृश्यं तत् द्रष्टुं समर्थः भवति। यत्र तु देवदेवानुयायिनः दुष्टदृष्ट्या वा पापदर्शनेन वा प्रकटिताः तिष्ठन्ति।

ਸੰਸਾਰੀ ਸੰਸਾਰੀ ਸੌਗਿ ਅੰਧ ਅੰਧ ਕੰਧ ਲਾਗੈ ਗੁਰਮੁਖਿ ਸੰਧ ਪਰਮਾਰਥ ਮਰਮੁ ਹੈ ।੪੮੮।
संसारी संसारी सौगि अंध अंध कंध लागै गुरमुखि संध परमारथ मरमु है ।४८८।

लौकिकजनानाम् लौकिकसुखप्राप्त्यर्थं देवदेवताभिः सह सङ्गतिः, यथा अन्धः सम्यक् मार्गं अन्वेष्य अन्धस्य स्कन्धं धारयति। परन्तु ये सिक्खाः सच्चे गुरुणा सह संयुक्ताः सन्ति