कवित सवैय भाई गुरुदासः

पुटः - 603


ਜੈਸੇ ਜਲ ਮਿਲ ਦ੍ਰੁਮ ਸਫਲ ਨਾਨਾ ਪ੍ਰਕਾਰ ਚੰਦਨ ਮਿਲਤ ਸਬ ਚੰਦਨ ਸੁਬਾਸ ਹੈ ।
जैसे जल मिल द्रुम सफल नाना प्रकार चंदन मिलत सब चंदन सुबास है ।

यथा सर्वे वृक्षाः वनस्पतयः च जलसंयोगेन बहुविधं फलं पुष्पं च ददति, किन्तु चन्दनसमीपता समग्रं वनस्पतिं चन्दनवत् सुगन्धितं करोति ।

ਜੈਸੇ ਮਿਲ ਪਾਵਕ ਢਰਤ ਪੁਨ ਸੋਈ ਧਾਤ ਪਾਰਸ ਪਰਸ ਰੂਪ ਕੰਚਨ ਪ੍ਰਕਾਸ ਹੈ ।
जैसे मिल पावक ढरत पुन सोई धात पारस परस रूप कंचन प्रकास है ।

यथा अग्निना सह संयोगः अनेकधातुः द्रवयति, शीतलीकरणे सः धातुः एव तिष्ठति, परन्तु दार्शनिकशिलाया सह स्पृष्टः सन् धातुः सुवर्णः भवति।

ਅਵਰ ਨਖਤ੍ਰ ਬਰਖਤ ਜਲ ਜਲਮਈ ਸ੍ਵਾਂਤਿ ਬੂੰਦ ਸਿੰਧ ਮਿਲ ਮੁਕਤਾ ਬਿਗਾਸ ਹੈ ।
अवर नखत्र बरखत जल जलमई स्वांति बूंद सिंध मिल मुकता बिगास है ।

यथा नक्षत्रग्रहस्थानानुसारं विशिष्टकालात् (नक्षत्रात्) बहिः पतति वर्षा जलबिन्दवानां पतनं एव भवति, परन्तु स्वातिनक्षत्रेषु यदा वर्षा भवति, समुद्रे च सीपस्य उपरि बिन्दुः पतति तदा सा मुक्ता भवति।

ਤੈਸੇ ਪਰਵਿਰਤ ਔ ਨਿਵਿਰਤ ਜੋ ਸ੍ਵਭਾਵ ਦੋਊ ਗੁਰ ਮਿਲ ਸੰਸਾਰੀ ਨਿਰੰਕਾਰੀ ਅਭਿਆਸੁ ਹੈ ।੬੦੩।
तैसे परविरत औ निविरत जो स्वभाव दोऊ गुर मिल संसारी निरंकारी अभिआसु है ।६०३।

तथा मायामग्नौ मयप्रभावविमुक्तौ च लोके प्रवृत्तिद्वयम्। किन्तु यानि अभिप्रायाः प्रवृत्तयः च सच्चिगुरुं प्रति गच्छति, तदनुसारेण लौकिकं दिव्यं वा लक्षणं लभते। (६०३) ९.