यथा सर्वे वृक्षाः वनस्पतयः च जलसंयोगेन बहुविधं फलं पुष्पं च ददति, किन्तु चन्दनसमीपता समग्रं वनस्पतिं चन्दनवत् सुगन्धितं करोति ।
यथा अग्निना सह संयोगः अनेकधातुः द्रवयति, शीतलीकरणे सः धातुः एव तिष्ठति, परन्तु दार्शनिकशिलाया सह स्पृष्टः सन् धातुः सुवर्णः भवति।
यथा नक्षत्रग्रहस्थानानुसारं विशिष्टकालात् (नक्षत्रात्) बहिः पतति वर्षा जलबिन्दवानां पतनं एव भवति, परन्तु स्वातिनक्षत्रेषु यदा वर्षा भवति, समुद्रे च सीपस्य उपरि बिन्दुः पतति तदा सा मुक्ता भवति।
तथा मायामग्नौ मयप्रभावविमुक्तौ च लोके प्रवृत्तिद्वयम्। किन्तु यानि अभिप्रायाः प्रवृत्तयः च सच्चिगुरुं प्रति गच्छति, तदनुसारेण लौकिकं दिव्यं वा लक्षणं लभते। (६०३) ९.