कवित सवैय भाई गुरुदासः

पुटः - 119


ਨੈਹਰ ਕੁਟੰਬ ਤਜਿ ਬਿਆਹੇ ਸਸੁਰਾਰ ਜਾਇ ਗੁਨਨੁ ਕੈ ਕੁਲਾਬਧੂ ਬਿਰਦ ਕਹਾਵਈ ।
नैहर कुटंब तजि बिआहे ससुरार जाइ गुननु कै कुलाबधू बिरद कहावई ।

यथा कन्या विवाहं कृत्वा मातापितृगृहं त्यक्त्वा स्वस्य भर्तुः परिवारस्य च सद्गुणैः आदरणीयं नाम अर्जयति

ਪੁਰਨ ਪਤਿਬ੍ਰਤਿ ਅਉ ਗੁਰ ਜਨ ਸੇਵਾ ਭਾਇ ਗ੍ਰਿਹ ਮੈ ਗ੍ਰਿਹੇਸੁਰਿ ਸੁਜਸੁ ਪ੍ਰਗਟਾਵਈ ।
पुरन पतिब्रति अउ गुर जन सेवा भाइ ग्रिह मै ग्रिहेसुरि सुजसु प्रगटावई ।

सर्वेषु सर्वेषु पूज्यस्य च गौरवपूर्णं उपाधिं अर्जयति, स्ववृद्धानां भक्त्या सेवां कृत्वा, स्वसहभागिनः प्रति निष्ठावान् निष्ठावान् च तिष्ठति;

ਅੰਤ ਕਾਲਿ ਜਾਇ ਪ੍ਰਿਅ ਸੰਗਿ ਸਹਿਗਾਮਨੀ ਹੁਇ ਲੋਕ ਪਰਲੋਕ ਬਿਖੈ ਊਚ ਪਦ ਪਾਵਈ ।
अंत कालि जाइ प्रिअ संगि सहिगामनी हुइ लोक परलोक बिखै ऊच पद पावई ।

भर्तुः गौरवपूर्णसहचरत्वेन संसारात् प्रस्थाय अत्र परलोके च नाम अर्जयति;

ਗੁਰਮੁਖ ਮਾਰਗ ਭੈ ਭਾਇ ਨਿਰਬਾਹੁ ਕਰੈ ਧੰਨ ਗੁਰਸਿਖ ਆਦਿ ਅੰਤ ਠਹਰਾਵਈ ।੧੧੯।
गुरमुख मारग भै भाइ निरबाहु करै धंन गुरसिख आदि अंत ठहरावई ।११९।

तथा गुरुस्य सिक्खः आरम्भात् अन्ते यावत् स्तुति-प्रशंसा-योग्यः अस्ति यः गुरुस्य मार्गं पदाति, भगवतः आदरपूर्ण-भयेन जीवनं यापयति। (११९) ९.