यथा कन्या विवाहं कृत्वा मातापितृगृहं त्यक्त्वा स्वस्य भर्तुः परिवारस्य च सद्गुणैः आदरणीयं नाम अर्जयति
सर्वेषु सर्वेषु पूज्यस्य च गौरवपूर्णं उपाधिं अर्जयति, स्ववृद्धानां भक्त्या सेवां कृत्वा, स्वसहभागिनः प्रति निष्ठावान् निष्ठावान् च तिष्ठति;
भर्तुः गौरवपूर्णसहचरत्वेन संसारात् प्रस्थाय अत्र परलोके च नाम अर्जयति;
तथा गुरुस्य सिक्खः आरम्भात् अन्ते यावत् स्तुति-प्रशंसा-योग्यः अस्ति यः गुरुस्य मार्गं पदाति, भगवतः आदरपूर्ण-भयेन जीवनं यापयति। (११९) ९.