अनेकाः फलवृक्षाः लताभिः सह तेषां छायाघनाः भवन्ति । ते सर्वेषां पथिकानां आरामं ददति। परन्तु परस्परं घर्षयति वेणुः अग्निना स्वस्य विनाशस्य कारणं भवति अन्येषां च समीपस्थानां कृते।
अन्ये सर्वे फलवृक्षाः नमन्ति किन्तु स्वप्रशंसया उदात्तः वेणुवृक्षः अभिमानं सञ्चयति एव।
सर्वे फलवृक्षाः शान्ताः हृदये तिष्ठन्ति मौनस्वभावाः । ते न शब्दान् जनयन्ति। परन्तु ऊर्ध्वं वेणुः अन्तः खोटः ग्रन्थितः च अस्ति। विलापं करोति, कोलाहलं च जनयति।
यः सच्चन्दगुरुवत् चन्दनसमीपे निवसन् अपि गर्वितः पाखण्डी च तिष्ठति, (गन्धहीनः तिष्ठति) गुरुप्रज्ञां न लभते, तादृशः व्यक्तिः यः गुरुशिष्याणां दुर्मिच्छति सः कदापि लौकिकसागरं पारं कर्तुं न शक्नोति