कवित सवैय भाई गुरुदासः

पुटः - 118


ਨੈਹਰ ਕੁਆਰਿ ਕੰਨਿਆ ਲਾਡਿਲੀ ਕੈ ਮਾਨੀਅਤਿ ਬਿਆਹੇ ਸਸੁਰਾਰ ਜਾਇ ਗੁਨਨੁ ਕੈ ਮਾਨੀਐ ।
नैहर कुआरि कंनिआ लाडिली कै मानीअति बिआहे ससुरार जाइ गुननु कै मानीऐ ।

अविवाहिता कन्या मातापितृगृहे सर्वैः प्रिया भवति, श्वशुरगृहे गुणैः आदरं भुङ्क्ते ।

ਬਨਜ ਬਿਉਹਾਰ ਲਗਿ ਜਾਤ ਹੈ ਬਿਦੇਸਿ ਪ੍ਰਾਨੀ ਕਹੀਏ ਸਪੂਤ ਲਾਭ ਲਭਤ ਕੈ ਆਨੀਐ ।
बनज बिउहार लगि जात है बिदेसि प्रानी कहीए सपूत लाभ लभत कै आनीऐ ।

यथा व्यापाराय जीवनयापनार्थं च अन्यनगरेषु गच्छति, परन्तु लाभं प्राप्य एव आज्ञाकारी पुत्रः इति प्रसिद्धः;

ਜੈਸੇ ਤਉ ਸੰਗ੍ਰਾਮ ਸਮੈ ਪਰ ਦਲ ਮੈ ਅਕੇਲੋ ਜਾਇ ਜੀਤਿ ਆਵੈ ਸੋਈ ਸੂਰੋ ਸੁਭਟੁ ਬਖਾਨੀਐ ।
जैसे तउ संग्राम समै पर दल मै अकेलो जाइ जीति आवै सोई सूरो सुभटु बखानीऐ ।

यथा योद्धा शत्रुपङ्क्तौ प्रविश्य विजयी निर्गच्छति तथा वीरः इति प्रसिद्धः।

ਮਾਨਸ ਜਨਮੁ ਪਾਇ ਚਰਨਿ ਸਰਨਿ ਗੁਰ ਸਾਧਸੰਗਤਿ ਮਿਲੈ ਗੁਰਦੁਆਰਿ ਪਹਿਚਾਨੀਐ ।੧੧੮।
मानस जनमु पाइ चरनि सरनि गुर साधसंगति मिलै गुरदुआरि पहिचानीऐ ।११८।

तथा च यः पुण्यसमागमान् आज्ञापयति, सच्चिगुरोः शरणं लभते स भगवतः प्राङ्गणे स्वीक्रियते। (११८) ९.