अविवाहिता कन्या मातापितृगृहे सर्वैः प्रिया भवति, श्वशुरगृहे गुणैः आदरं भुङ्क्ते ।
यथा व्यापाराय जीवनयापनार्थं च अन्यनगरेषु गच्छति, परन्तु लाभं प्राप्य एव आज्ञाकारी पुत्रः इति प्रसिद्धः;
यथा योद्धा शत्रुपङ्क्तौ प्रविश्य विजयी निर्गच्छति तथा वीरः इति प्रसिद्धः।
तथा च यः पुण्यसमागमान् आज्ञापयति, सच्चिगुरोः शरणं लभते स भगवतः प्राङ्गणे स्वीक्रियते। (११८) ९.