सर्वाणि धनानि चमत्कारिकशक्तयः तथाकथिताः अमृताः, दार्शनिकशिलाः, स्वर्गवृक्षाः, गावः, सर्वचिन्ताभ्यः मनुष्यस्य मुक्तिमुक्ताः अपि च देवी लक्ष्मी (धनदेवी) अपि तुच्छाः,
चत्वारि तत्त्वानि, धर्मपरायणता, सुन्दररूपं, गुणाः, भौतिकप्रज्ञारसः, दुर्गमेन अविवेकेन च भगवता सह संयोगसाधनं च क्षुद्रं च,
प्रकाशमानं चमत्कारिकबुद्धिः, जगतः स्तुतिः, वैभवं भव्यतां च, शक्तिः, तपः, क्रान्तिप्रशंसा, विलासपूर्णजीवनं, पवित्रपुरुषाणां सेवा च अपि न तुल्यम्।
सच्चिदानन्दगुरुणा अनुग्रहस्य क्षणिकं झलकं दाससिखं सर्वं आनन्दं, आनन्दं, सुखं, कोटिप्रभां च प्रदाति, यस्य गुरुना भगवतः नाम अभिषेकस्य आशीर्वादः प्राप्तः अस्ति। (६१२) ९.