कवित सवैय भाई गुरुदासः

पुटः - 612


ਰਿਧ ਸਿਧ ਨਿਧ ਸੁਧਾ ਪਾਰਸ ਕਲਪਤਰੁ ਕਾਮਧੇਨੁ ਚਿੰਤਾਮਨਿ ਲਛਮੀ ਸ੍ਵਮੇਵ ਕੀ ।
रिध सिध निध सुधा पारस कलपतरु कामधेनु चिंतामनि लछमी स्वमेव की ।

सर्वाणि धनानि चमत्कारिकशक्तयः तथाकथिताः अमृताः, दार्शनिकशिलाः, स्वर्गवृक्षाः, गावः, सर्वचिन्ताभ्यः मनुष्यस्य मुक्तिमुक्ताः अपि च देवी लक्ष्मी (धनदेवी) अपि तुच्छाः,

ਚਤੁਰ ਪਦਾਰਥ ਸੁਭਾਵ ਸੀਲ ਰੂਪ ਗੁਨ ਭੁਕਤ ਜੁਕਤ ਮਤ ਅਲਖ ਅਭੇਵ ਕੀ ।
चतुर पदारथ सुभाव सील रूप गुन भुकत जुकत मत अलख अभेव की ।

चत्वारि तत्त्वानि, धर्मपरायणता, सुन्दररूपं, गुणाः, भौतिकप्रज्ञारसः, दुर्गमेन अविवेकेन च भगवता सह संयोगसाधनं च क्षुद्रं च,

ਜ੍ਵਾਲਾ ਜੋਤਿ ਜੈ ਜੈਕਾਰ ਕੀਰਤਿ ਪ੍ਰਤਾਪ ਛਬਿ ਤੇਜ ਤਪ ਕਾਂਤਿ ਬਿਭੈ ਸੋਭਾ ਸਾਧ ਸੇਵ ਕੀ ।
ज्वाला जोति जै जैकार कीरति प्रताप छबि तेज तप कांति बिभै सोभा साध सेव की ।

प्रकाशमानं चमत्कारिकबुद्धिः, जगतः स्तुतिः, वैभवं भव्यतां च, शक्तिः, तपः, क्रान्तिप्रशंसा, विलासपूर्णजीवनं, पवित्रपुरुषाणां सेवा च अपि न तुल्यम्।

ਅਨੰਦ ਸਹਜ ਸੁਖ ਸਕਲ ਪ੍ਰਕਾਸ ਕੋਟਿ ਕਿੰਚਤ ਕਟਾਛ ਕ੍ਰਿਪਾ ਜਾਂਹਿ ਗੁਰਦੇਵ ਕੀ ।੬੧੨।
अनंद सहज सुख सकल प्रकास कोटि किंचत कटाछ क्रिपा जांहि गुरदेव की ।६१२।

सच्चिदानन्दगुरुणा अनुग्रहस्य क्षणिकं झलकं दाससिखं सर्वं आनन्दं, आनन्दं, सुखं, कोटिप्रभां च प्रदाति, यस्य गुरुना भगवतः नाम अभिषेकस्य आशीर्वादः प्राप्तः अस्ति। (६१२) ९.