कवित सवैय भाई गुरुदासः

पुटः - 323


ਮਾਰਬੇ ਕੋ ਤ੍ਰਾਸੁ ਦੇਖਿ ਚੋਰ ਨ ਤਜਤ ਚੋਰੀ ਬਟਵਾਰਾ ਬਟਵਾਰੀ ਸੰਗਿ ਹੁਇ ਤਕਤ ਹੈ ।
मारबे को त्रासु देखि चोर न तजत चोरी बटवारा बटवारी संगि हुइ तकत है ।

परितः प्रच्छन्नं मृत्युभयम् अस्ति चेदपि चोरः चोरीं न त्यजति। एकः डाकोइट् स्वस्य गणस्य अन्यैः सदस्यैः सह अन्येषां पथिकान् लक्ष्यं कृत्वा एव तिष्ठति ।

ਬੇਸ੍ਵਾਰਤੁ ਬ੍ਰਿਥਾ ਭਏ ਮਨ ਮੈ ਨਾ ਸੰਕਾ ਮਾਨੈ ਜੁਆਰੀ ਨ ਸਰਬਸੁ ਹਾਰੇ ਸੈ ਥਕਤ ਹੈ ।
बेस्वारतु ब्रिथा भए मन मै ना संका मानै जुआरी न सरबसु हारे सै थकत है ।

वेश्यागृहं गत्वा तस्य गम्भीररोगः भवितुम् अर्हति इति ज्ञात्वा अद्यापि तत्र गन्तुं न संकोचम् अनुभवति द्यूतकर्ता सर्वाणि सम्पत्तिः परिवारं च नष्टं कृत्वा अपि द्यूते कदापि श्रान्तः न भवति ।

ਅਮਲੀ ਨ ਅਮਲ ਤਜਤ ਜਿਉ ਧਿਕਾਰ ਕੀਏ ਦੋਖ ਦੁਖ ਲੋਗ ਬੇਦ ਸੁਨਤ ਛਕਤ ਹੈ ।
अमली न अमल तजत जिउ धिकार कीए दोख दुख लोग बेद सुनत छकत है ।

व्यसनिनः भावानाम् अभावेऽपि मादकद्रव्याणां मादकद्रव्याणां च सेवनं कुर्वन् अस्ति, धार्मिकशास्त्रेभ्यः तथा च येषां जनानां हृदये सामाजिकरुचिः अस्ति, तेभ्यः मादकद्रव्यस्य दुरुपयोगस्य प्रभावं ज्ञात्वा, केवलं स्वस्य व्यसनं त्यक्तुं न शक्नोति।

ਅਧਮ ਅਸਾਧ ਸੰਗ ਛਾਡਤ ਨ ਅੰਗੀਕਾਰ ਗੁਰਸਿਖ ਸਾਧਸੰਗ ਛਾਡਿ ਕਿਉ ਸਕਤ ਹੈ ।੩੨੩।
अधम असाध संग छाडत न अंगीकार गुरसिख साधसंग छाडि किउ सकत है ।३२३।

एते सर्वे नीचाः नीचाः जनाः अपि स्वकर्म त्यक्तुं न शक्नुवन्ति, तर्हि कथं गुरुभक्तः सच्चिदानन्दैः आर्यजनैः सह सङ्गतिं त्यजति? (३२३) ९.