परितः प्रच्छन्नं मृत्युभयम् अस्ति चेदपि चोरः चोरीं न त्यजति। एकः डाकोइट् स्वस्य गणस्य अन्यैः सदस्यैः सह अन्येषां पथिकान् लक्ष्यं कृत्वा एव तिष्ठति ।
वेश्यागृहं गत्वा तस्य गम्भीररोगः भवितुम् अर्हति इति ज्ञात्वा अद्यापि तत्र गन्तुं न संकोचम् अनुभवति द्यूतकर्ता सर्वाणि सम्पत्तिः परिवारं च नष्टं कृत्वा अपि द्यूते कदापि श्रान्तः न भवति ।
व्यसनिनः भावानाम् अभावेऽपि मादकद्रव्याणां मादकद्रव्याणां च सेवनं कुर्वन् अस्ति, धार्मिकशास्त्रेभ्यः तथा च येषां जनानां हृदये सामाजिकरुचिः अस्ति, तेभ्यः मादकद्रव्यस्य दुरुपयोगस्य प्रभावं ज्ञात्वा, केवलं स्वस्य व्यसनं त्यक्तुं न शक्नोति।
एते सर्वे नीचाः नीचाः जनाः अपि स्वकर्म त्यक्तुं न शक्नुवन्ति, तर्हि कथं गुरुभक्तः सच्चिदानन्दैः आर्यजनैः सह सङ्गतिं त्यजति? (३२३) ९.